SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः बहि मुष्टि बन्धूक-धु-११४९-५पोरीयानु आ3. बबरी-स्त्री-५७०-(शे. ११९) श स्यना, - बन्धुजीवक, 'रक्तक, बन्धुक' । मा. 0 कबरी, केशवेष ।। * बध्नाति चित्तं बन्धूकः 'मृमन्यञ्जि' बह-पु.न.-११२३-पत्र, पांड. (उणा-५८) इत्युकः । द्र० छदशब्दः । 'बन्धूकपुष्प-पु-११४४-मसन वृक्ष. * बहते बह पुक्लीबलिङ्गः । 'बन्धूर'--.-१४६८-२वामावि न्यु. बह --.-१३२०-भारनु पाछु. बन्धुर, उन्नतानत । द्र० कलापशब्दः । बन्ध्य-न-१५१६-व्यथ, निस. * बहते नृत्येनोध्वी भवति बह पुक्लीब___ * वन्ध्य, मोघा, अफल, मुधा । लिङ्गः । बप्पीह-पु-१३२९-यात पक्षी. बहि:शुष्मन्-धु-१०९९-मनि. द्र० चातकशब्दः । द्र० अग्निशब्दः । * नभोऽम्बुपानाद् वाः पानमीहते चप्पीहः, * बहिर्दर्भः शुष्म बलमस्य बर्हिःपृषोदरादित्वात् । शुष्मा । बह ते वध ते बर्हि रिति व्यस्तम् , यथा बहिबभ्रु-पु-२२७-विषY. र्मुखा देवाः, शुध्यत्यनेन शुष्मा यथा- शुष्मणि प्रणद्र० अच्युतशब्दः । यनाभिसंस्कृते इति । * बिभर्ति विश्व बभ्रुः 'हनिया'-(उणा-७३३) बहिण-पु.-१३१९-भा२. इति कुः द्वित्व च । द्र. केकिनशब्दः । बभ्रु-:-४५३-टालीमा * बर्हाणि सन्त्यस्य बहिणः “फलबर्हाद-" द्र० ऐन्द्रलुप्तिकशब्दः । ॥७॥२।१३॥ इतीनः-- बहतीति वा “द्रुहवृहि-" * बिभर्ति निष्केशितां बभ्र, "हनिया'-(उणा | (उणा-१९४) इतीणः, शिखादित्वादिनि बहीति -७७३) इति कित्विम् । वा। बभ्रु-पु-१३०२ नोगियो. बहि वंजा-स्त्री-२०५-(शे. ४०)-पार्वती. नकुल, पिङ्गल, सहन् । द्र० अद्रिजाशब्दः । * बिभर्ति बभ्रुः “हनिया-" (उणा-७३३) इति बहिन्-.-१३२०-(शि. ११७)-भार. किदुर्द्वित्वम् च । द्र० केकिनशब्दः । बच-पु-१३९७-साममिश्रित पाला पण बहि ज्योतिष-५-१०९९-नि. द्र० कडारशब्दः । द्र० अग्निशब्दः । * बिभर्ति बचः। * बहिषो दर्भा ज्योतिरस्य बहि ज्योतिः । बकर-५ १२७६-युवान म४२. बर्हिर्मुख-धु-८८-हेव. वर्कर । द्र० अनिमिषशब्दः । बर्बर- ९३२-पा१२, नीय. * बहिरग्निर्मुखमेषांबहि मुखाः । द्र० इतरशब्दः । बहि मुष्टि -पु-८३५-दर्भ नु मासन. ___ * वृणोति बर्जर:- “कृगृश'- (उणा-४४१) इति विष्टर । वरट् । * बहिषां दर्भाणां मुष्टिर्ब हिमुष्टिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy