SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः फट-यु स्त्री- १३१५ - ३, सर्पानी ई. द्र० दवशब्दः । * स्फायते फट:, 'घटाघाटा' - ( उणा - १४१) ।। इति निपात्यते । पुंस्त्रीलिङ्गः । फण-पु-स्त्री- १३१५- ईला, सर्पानी ३. द्र० दवशब्दः । * फणति - विस्तारं गच्छति फणः । फटादयस्त्रयः पुंस्त्रीलिङ्गाः, फण नपुंसकं सस्मरुश्चान्द्राः । 'फणधर' - ५ - १३०४-२१०४ सर्प. द्र० अहिशब्दः । फणभृत्-५-१३०३–अर्प, नाग. द्र० अहिशब्दः । * फणं त्रिभर्ति फणभृत् । फणिन्--- ४८-सर्प - श्री पार्श्वनाथ लानु छन्. ( फणिन् ) - ५ - १३५१-मगर-४ण तु. [] मकर, ( शङ्कु ) । (कणिलता) - स्त्री - ११५५ - नागरवेल. द्र० ताम्बूलीशब्दः । फरक - ५ - न.-७८३ ( शि. -१८) – ढाल, ३४. द्र० अड्डनशब्दः । * फलति विशीर्यते फलम्, के फलकं फरकमपि पुंक्लीबलिङ्ग: । फल-न.-८६९-साल, ( ध्यान आहि ). लाभ | * फलति फलं कलान्तरादि । फल-न.-८९१-डोस, जनु नीयसु सोमडी इजु . फाल, कृषक, कुशिक | * फलति विदारयति फलम् । फल-पु-न. - ११३० - वृक्षाहिनु ३१. सस्य, 'शस्य' । * फलति फलं वृचादीनाम् पुंक्लीवलिङ्गः । फल - न . - १९८३ - डेरी वगेरे ३१ (शा). * फलं वार्त्ताक्यादेः । फ Jain Education International ४९५ फल-न.-१४४६ - परिणाम, प्रयोजन. व्युष्टि । * फलति फलं प्रयोजनम् । फल -५ - १. - ७८३-ढाल, इ. द्र० अड्डनशब्दः । * फलति - विशीयते द्र० गन्धशब्दः । फलद-५ - १९१४ - वृक्ष. फलम्, पु क्लबलिङ्गः । फलकिन - ५- ६४१ - (शे. १३) यन्धन, सुपड फलिन् के फलकम् । ० अहिपशब्दः | * फलं ददाति फलदः । फलपाकाव सानिका स्त्री- १११७-३० परियडव થતાં જે વૃક્ષ નાશ પામે તે ઘઉં-જવ-ડાંગર આદિ. * फलस्य पाकोऽवसानमस्याः फल्याकाव सानिका । 'फलपूर' - ५ - १९५० - श्री. द्र० बीजपूरशब्दः । 'फलभूमि' - ५ - ९४६ - अम्भ भूमि. फलवत्-५-१११६-३णवाणु (वृक्ष). ] फलिन, फलिन् । * फलमस्ति अस्य फलवान् मतुः । फलवन्ध्य-५-१११६-वांजियु वृक्ष. [] अबकेशी, ( अबकेशिन् ) । * फलैर्वन्ध्यः फलवन्ध्यः । फलादन-५ -१३३५ - पोपट . द्र० प्रियदर्शनशब्दः । फलावन्ध्य - - १९१६ - अवश्य * फलानि अत्ति फलादनः । मेधाव्यपि । तेषु वृक्ष. For Private & Personal Use Only फलेग्रहि । * फलैरवन्ध्यः । फलिन् - - १११६-जवाणु (वृक्ष). फलवत्, फलिन । * फलमस्ति अस्य इनि फली । www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy