SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ भाव. प्रौढि ४९४ अभियानव्युत्पत्तिप्रौढि-स्त्री-३००-उत्साह, पीर सन २यायी । प्लवग-धु-१२९२-qi. द्र० कपिशब्दः । द्र० अध्यवसायशब्दः । * प्लवेन गच्छति प्लवगः, 'नाम्नो गमः ___* प्रवहण प्रौढिः, 'प्रस्यैषैस्यो'-११।२।१४॥ । खड्डौ च-1५।१।१३१॥ इति साधुः। प्रवङ्गोऽपि । इति औत्वम् । प्लवंग-पु.-१३५४-हे. प्रौष्ठपद-पु-१५४-माहवा महीना. द्र० अजिह्वशब्दः । 11 नभस्य, भाद्रपद, भाद्र । * प्लवेन गच्छति प्लवगः । * प्रौष्ठपदी पौर्णमासी अस्य प्रौष्ठपदः । प्लवङ्ग-पु-१२९२-qi. प्लक्ष-यु-११३१-१५. द्र० कपिशब्दः । 0पटी, (पर्कटिन् ), जटिन् । * प्लवेन गच्छति प्लवङ्गः, । 'नाम्नो'* प्लक्षति-अधोगच्छति प्लक्षः, प्लोषति अशि 1५।१।१३१॥ इति साधुः । वमिति वा 'प्लुषेः प्लष च' (उणा-५६६) ।। प्लवङ्गम-धु-१२९१-वहरे. इति सः । द्र० कपिशब्दः । प्लव-धु-८७९-नानीही, मो. * प्लवेन गच्छति प्लवङ्गमः । 'नाम्नो0 उडुप, कोल, भेल, तरण्ड । ।५।१।१३१॥ इति साधुः । * प्लवतेऽम्भसिप्लवः । प्लवङ्गम-५-१३५४-हे. प्लव-पु-९३३-यांस. द्र. अजिह्वशब्दः । द्र० अन्तावसायिन्शब्दः । * प्लवेन गच्छति प्लवङ्गमः । * प्लवते प्लवः । प्लीहन्-'-६०५-राणदयनी अमी मानुनी प्लव-धु-१०८७-पाणीनी वृद्धि. भांसपि. - पूर, अम्बुवृद्धि । 0 गुल्म । * प्लवन्तेऽस्मिन् प्लवः । * हृदयस्य वामभागे प्लेहते प्लीहा, 'श्वन्मातरि'प्लव-धु-१३४०-पाणी मां ०५४ी मारनार । (उणा-९०२) इत्यनि निपात्यते । पक्षी. प्लुत--.-१२४८-५क्षी अने भृगना वा गात्रसंप्लव । મારતી ચાલ. * प्लवते प्लवः । लङ्घन, पक्षिमृगगत्यनुहारक । प्लव-धु-१३५४-हे. * प्लवनं प्लुतम् । पक्षिणां मृगाणां च गत्य. द्र० अजिह्वशब्दः । नुयायि । * प्लवते प्लवः । प्लुष्ट-घु-१४८६-मणे. प्लवग-धु-४७-श्री अमिनहन सामी भ. नु। * पुष्ट, दग्ध, उषित । संछन, वह. * प्लुष्यते प्लुष्टः । प्लवग-धु-१०३-सूना पुत्र. प्सान-न.-४२४-मोननमा. 0 रेवन्त, अर्करेतोज, हयवाहन । द्र० अदनशब्दः । * प्लवमानो गच्छति प्लवगः । * प्सायते प्सानम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy