SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ फलिन ४९६ अभिधानव्युत्पत्ति फलिन-धु-१११६-३वाणु (१६). * फण्यते द्रवत्वात् फाणित खण्डश्चोतः, - फलवत् , फलिन् । पुक्लीबलिङ्गोऽयम् , यद् वाचस्पतिः-फाणितमस्त्रियाम् । * फलमस्ति अस्य 'फलबाँ'-७२।१३॥ फाण्ट--.-१४८१-योषधने रात्रे पाणीभा पाणी इतीने फलिनः । सवारे आणी सेतो. फलिनी-स्त्री-११४९-सुमयी घाला. * फणतीति 'क्षुब्धविरिन्ध- ५॥४७॥ इति द्र० प्रियङ्गुशब्दः । ते निपातनात् फाण्टम् , यदश्रपितम् , अपिष्टम् , * फलति फलिनी, 'श्याकठि'-(उणा-२८२) । उदकसम्पर्कमात्राद्विभक्तरसमौषधं कषायादि अमिना इति बहुवचनादिनः । तम यदीषदुष्ण तत् फाण्टमित्येके, यथा 'फाण्टाभिरद्-- 'फली'-स्त्री-११४९--सुगधी धो . भिराचमेद्' इति कदुष्णाभिरित्यनायासो गम्यते, अनाद्र० प्रियङ्गुशब्दः । यासः पुरुषोऽन्यो वा फाण्टशब्देनाऽभिधीयते इत्यन्ये, फलेग्रहि-५-१११६-24वश्य णे ते वृक्ष. यथा 'फण्टाश्चित्रास्त्रपाणयः' इति । 10 फलावन्ध्य । फाल-यु-८९१-हास, हनुमो५३. * फलानि गृह्णाति फलेग्रहिः, 'रजः फलेमलाद 0 कृषक, कुशिक, फल । ग्रहः'-५३११९८॥ इति इः । * फलति-विशीर्य ते भूमिरनेन फालः । 'फलेरुहा'-स्त्री-११४४-in. फाल-धु-२२५-(शे. ७७) महेव. ___ द्र. पाटलशब्दः । __ट्र. अच्युताग्रजशब्दः । फलोदय-धु-८७-(श.-3)-देवसार फाल-न.-६६९-वस्त्र-उपासमांथी બનેલું द्र० ऊर्ध्व लोकशब्दः । डाय ते. फलग-स्त्री-११३३-४ अनु स, कार्पास, बादर । धुस२. * फल सस्यं तज्ज कार्यासादि (फालम् )। 0 काकोदुम्बरिका, मलयु, जघनेफला ।। * फलति फल्गुः, ‘फलिवलि'-(उणा-७५८) । (फाल)--१०३९-सोदानी अश. इति गुः । स्त्रीलिङ्गः । 0 कुशी । फल्गु-न-१४४६-मसा२, ना , सतु * यत् शाश्वतः-'कुशो दर्भ: कुशी फाल:' । असार । फाल्गुन-पु-१५३-३ महीना. * फलति-विशीय ते फल्गु, 'फलिवल्लि'-(उणा 0 फाल्गुनिक, तपस्य, (तपस्यवत् ), [फल्गु७५८)॥ इति गुः । नाल शे. २३] । फल्गुनाल-धु-१५३-(शे. २३) ३५ मीना. . * फाल्गुनी-पौण मासी अस्य फाल्गुनः । 0 फाल्गुन, फाल्गुनिक, तपस्य, (तपस्यवत् )। फाल्गुन----७०८-24 न. फल्गुनीभव-पु-११८-शुरु, ७२५ति. द्र० अजुनशब्दः । द्र० आङ्गिरसशब्दः । * फलति फल्गुनः, ‘फलेगोन्तश्व-' (उणा* फल्गुन्यामुत्तरफल्गुन्यां भवति फल्गुनीभवः । २९१) इत्युनः, प्रज्ञादित्वात् स्वाथे'ऽणि फाल्गुनः, फाणित-'--.-४०३-सा७२, शे२डीनः २सनी गाग फलान्योति इति वा । કરતાં પાતળી બનાવટ, फाल्गुनानुज-पु-१५३-(शे० २३) शैत्र महानी. मत्स्यण्डी, (मत्स्याण्डी, मत्स्याण्डिका, . 0 चैत्र, मधु, चैत्रिक [मोहनिक, कामसख मत्स्यण्डिका)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy