SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ प्रौढवत्सा प्रक्रियाकोशः प्रत्य -अ.-१५२८-५२३।मiत२. 0 अमुत्र । * प्रायण प्रेत्य । यथा 'अन्यो धनं प्रेत्य गतस्य भुङ्क्ते' । प्रेमन्-पु.--.-१३७७-स्नेह, प्रेम. - प्रीति, स्नेह, हार्द । * प्रियस्य भावः कर्म वा प्रेम, पुक्लीबलिङ्गः, पृथ्वादित्वादिमनि 'प्रियस्थिर'- ७४/३८॥ इति प्रादेशः, प्रीयतेऽनेनेति वा 'मन्' (उणा-९११) ॥ इति मन् । प्रेमवती-स्त्री-५ १५ -(शि.-४१)-वासी पानी. द्र० कान्ताशब्दः । प्रेयस्र--५१६-वहासो पति. द्र० कान्तशब्दः । * अतिशयेन प्रियः प्रेयान् 'गुणाङ्गा'-1७३। ९।। इतीयसि 'प्रियस्थिर'-1७1४।३८॥ इति प्रादेशः । प्रेयसी-स्त्री-५१५-१६.सी पल्ली. द्र० कान्ताशब्दः । * अतिशयेन प्रियः प्रेयान् गुणाङ्गा'--10॥३॥ ९॥ इतीयसि 'प्रियस्थिर'-10१४॥३८॥ इति प्रादेशः। ङ्यां प्रेयसी । प्रेषित-न.-१४९२-भोले. 10 प्रस्थापित, प्रतिशिष्ट, प्रहित । * 'इषच गतौ' प्रेष्यते स्म प्रेषितम् । (प्रेष्ठ)-पु-५१६-वलासो पति. द्र० कान्तशब्दः । प्रेष्ठा-स्त्री-५१६-वहाली पत्नी. ट्र० कान्ताशब्दः। * अतिशयेन प्रिया प्रेष्ठा । प्रेष्य-पु-३६०-या४२, नो४२. द्र० किङ्करशब्दः। * प्रेषणीयः प्रेष्यः । प्रोक्षण--.-८३०-यज्ञ मां यतो ५शुन१५. 0 परम्पराक, शसन, [शमन शि. ७२)। * प्रोक्ष्यते प्रोक्षण लक्षणया वधः, प्रोक्ष्य हि यज्ञे पशुहन्यते । प्रोज्जासन-.-३७०-हिसा. द्र० अपासनशब्दः । * 'जसण् हिंसायाम्' प्रोज्जासनम् । प्रोत---.-६६७-१२त्र. द्र० अंशुकशब्दः । * प्रकर्षणोयते प्रोतः, पसि गौडः, क्लीबे वाचस्पतिः । प्रोत-.-१४८७-५रावे. 0 उत । * प्रोयते स्म प्रोतम् । प्रोथ-पु-न.-१२४३-वोडातु ना. ___ * प्रोथते-चलति प्रोथ, वृत्तो नासान्तः प्रदेशः, 'कमि गाति'-(उणा-२२५) इति थः, पुक्लीबलिङ्गोऽयम् । प्रोथिन -५-१२३३-(श० १७८)-धो. द्र० अर्वन्शब्दः । प्रोष्ठपदा-स्त्री-११५-उत्तरा भाद्रपद नक्षत्र - अहिर्बुध्नदेवता, उत्तरभद्रपदा । ___* प्रोप्टो गौस्तस्येव पादावासामिति प्रोष्ठपदाः, प्रोष्टौ सारौ पादावासामिति वा, पूर्वभद्रपदा उत्तरभद्रपदाश्च प्रोष्ठपदा उच्यन्ते ।। प्रोष्ठी-स्त्री-१३४६-सह भ२७. - शफर, श्वेतकोलक । * प्रोषति-दहति पित्तकारित्वात् प्रोष्ठी, 'वनिकणि-(उणा-१६२) ।। इति ठः । प्रौढ-पु-३४३-प्रतिमाanvil. - प्रगल्भ, प्रतिभान्वित । * प्रोह्यते स्म प्रौढः । प्रौढ--.-१४९५-घायु वधेनु'. 0 प्रवृद्ध, एधित । * प्रवहति स्म प्रौढम् , 'प्रस्यैषैष्योदोदयूहे'।१।२।१४।। इत्यौत्वम् । प्रौढवत्सा-श्री-१२६७-सामा मतनी वियायेशी गाय. - बस्कयिणी, (चिरप्रसूता), 'बष्कयणी' ।' * प्रौढो वत्सोऽस्याः प्रौढवत्सा चिरप्रसूतेत्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy