SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्रिय वद प्रियवद-पु-३५१-प्रिय सोमनार. 0 शक्ल । * प्रिय वदति प्रियंवदः, 'प्रियवशाद् वदः'।५।१।१०७॥ इति खः । प्रियंवद--३५१-(शि. २३) प्रियवाही, हाता. वदान्य, वदन्य [दानशील, प्रियवाच् शि. २३] | प्रियवाचू-धु-३५१-(शि. २३) प्रियqll, audl. द्र. प्रियंवदशब्दः । प्रियवादिका-स्त्री-२९४-(शे० ८७) मगर वा . प्रियसत्य-न.-२६४-सत्य अने प्रिय क्यन. - सूनृत । * प्रियं च तत् सत्यं च प्रियसत्यं वचनम् । प्रिया-स्त्री-५१५-पहासी स्त्री. द्र० कान्ताशब्दः । * प्रीणाति प्रिया, 'नाम्युपान्त्य'-1५।१। ५४॥ इति कः। प्रियाल-पु-११४२-(शि. १०२) यारोडीनुं 3. द्र० पियालशब्दः । प्रीणन-न.-१५०२-४२ ४२७, तृप्ति. 0 अवन, तर्पण । * प्रीण्यते प्रीणनम् । प्रीति-स्त्री-३१६-मान-६, भननी प्रसन्नता. द्र० आनन्दशब्दः । * प्रीयते मनोऽस्यां प्रीतिः । प्रीति-स्त्री-१३७७-प्रेम, स्नेह । स्नेह, प्रेमन, हार्द । * प्रीयते प्रीतिः । प्रीतिद-धु-३३१-विष४. ट्र० प्रहासिन्शब्दः । * प्रीतिं ददातीति प्रीतिदः । पृष्ट-पु-१४८६-णे. 0 प्लुष्ट, दग्ध, उषित । * पुष्यते पृष्टः । अभिधानव्युत्पत्तिप्रेक्षा-स्त्री-३०९-भति, मुखि. द्र० उपलब्धिशब्दः । * प्रेक्षण प्रेक्षा । प्रेता-स्त्री-७५८-67 यी, 3जी. ट्र० दोलाशब्दः । ___* प्रेक्ष्यते प्रेला हिण्डोलकाख्यो । प्रेखा-स्त्री--१४८१-४ी डाली. द्र० दोलाशब्दः । * प्रेङ्खणं प्रेङ्खा, आन्दोलनमपि । प्रेखित-न.-१४८०-सावे, . द्र० अन्दोलितशब्दः । * प्रेतयते प्रेङ्खितम् । प्रेखोलन-न.-१४८१-बीना. द्र० दोलाशब्दः । * प्रेडोल्यते प्रेङखोलनम् । प्रेखोलित न.-१४८०-सावे, पे. द्र० अन्दोलितशब्दः । * प्रेजोल्यते प्रेझोलितम् । प्रेत-पु.-३७३-भरेतो. द्र० उपगतशब्दः । *प्रेति स्म प्रेतः । प्रेत-यु-१३५८-ना२४ी, न२४मा उत्पन्न येस 0. द्र० अतिवाहिकशब्दः । * प्रकर्षेण इताः प्रेताः । प्रेतगृह-न.-९८९-२मशान. द्र० करवीरशब्दः । प्रेतपति-धु-१८४-यमन द्र० अन्तकशब्दः । प्रेतवन-न.-९८९-२भान. द्र० प्रेतगृहशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy