SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ४९१ प्रियमधु प्रास-धु-७८५-मालो. कुन्त । * प्रास्यते प्रासः हस्तधार्य : शल्यः । प्रासक-धु-४८६-मारना पासा. 1 पाशक, अक्ष, देवन । * प्रास्यन्ते-क्षिप्यन्तेऽनेन प्रासकः । प्रासङ्ग-पु-७५७-नेत२, नवा वा७२७ माटेनी धूसरी. - युगान्तर । * प्रसज्ज्यते वोढस्कन्धे प्रासङ्गः, 'घञ्युपसर्ग स्य'-- ।३।२।८६॥ इति दीर्घः। प्रासाय-धु-१२६१-वांस में यनार ह. * प्रासङ्ग वहति प्रासड्यः । प्रासाद-धु-९९३-हेव महिर, रागनी मन. D.[प्रसादन शि. ८६] ।। * प्रसीदन्ति नयन-मनांसि अस्मिन्निति प्रासादः, 'घञ्युपसर्गस्य'-1३।२।८६॥ इति दीर्घः, प्रसादनोऽपि । प्रासिक-५-७७०-भासावा!. - कौन्तिक । * प्रासः प्रहरणमस्य प्रासिकः, 'प्रहरणम्'-- ।६।४।६२॥ इतीकण ।। (प्राहारिक)-धु-७६२-पडेगार, शैनि 0 सेनारक्ष, सैनिक । प्राहने-अ.-१३७-प्रभात. द्र. अहमुखशब्द: । प्रिय-५-८(प.)-21 श६समाउवाथी पतिवाय श६ मने छे. 0 वर, रमण, प्रणयिन्, ईश । * यथा-गौरीप्रियः शिवः । प्रिय-वाच्य-१४४५-सु.२, मनोह२. द्र. अभिरामशब्दः। ___ * प्रीणाति प्रियम्, 'नाम्युपान्त्यनि-।५।११५४॥ इति कः वाच्यलिङ्गः। (प्रिय)-पु-५१६-पति. द्र० कान्तशब्दः। प्रियक-धु-११४४-मसन वृक्ष, ७१५. द्र० असनशब्दः । * प्रियकः काम्यत्वात् । 'प्रियक'-.-११३८-४६५. द्र० कदम्बशब्दः । 'प्रियक'-.-११९४-ग. द्र० प्रियंगुशब्दः । 'प्रियक'-y-१२९४-मे प्रा२नी रणनीत. (प्रियङ्कर)-धु-९४-८मा अवय हेव. प्रियङ्गु-२-११७-सुगधी 48ो. 0 फलिनी, श्यामा 'महिलाह्यया, लता, गोवन्दनी, गुन्द्र, फली, विष्वक, सेना, गन्धफली, कारम्भा, प्रियक' । ____ * प्रिणाति प्रियङ्गः, स्त्रीलिङ्गः, 'प्रिक'-(उणा७६२) इत्यमुक् । प्रियङ्गु-२०-११७६-४iग, मेतर्नुस धान्य. द्र०. कङ्गुशब्दः । * प्रिणाति प्रियङगुः, स्त्रीलिङ्गः । प्रियङगु-.-६४५-(शे. १३३) श२. ट्र० कश्मीरजन्मनशब्दः । प्रियतमा-स्त्री-८-प.)-शासगात पत्नीવાચક નામ થાય છે. कान्ता, वधू, प्रणयिनी, । * यथा शिवप्रियतमा पार्वती । प्रियदर्शन--1३३५-(शे. १९५) पोपट. द्र० कीरशब्दः । प्रियप्राय-न.-२६४-मुशामत, मिथ्या वार કરવાં તે. चटु, चाटु । * प्रियं प्रायेण बाहुल्येनाऽत्र प्रियप्रायम् । प्रियमधु--२२४-मणव. द्र. अच्युताग्रजशब्दः । * प्रियं मधु मद्यमस्य प्रियमधुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy