SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रादेशन ४९० अभिधानव्युत्पत्ति प्रादेशन--.-३८६-(शि. २७ दान, त्याग. * प्रकर्षणायन्तेऽनेन परलोकं प्रायः । द्र० अंहतिशब्दः । प्रायम-अ.-१५२७ चा शन. प्राध्वम्-अ.-१५४२-(शे. १९९) अनुण. - (भूमन्)। प्रान्तर-न.-९८५-शून्य भाग, पाणी छाया न ___ * पति प्रायः, 'अस्'-(उणा-९५२) ॥ હોય તે માગ, इत्यस् । यथा -प्रायः प्रत्ययमाधत्त, स्वगुणेषूत्तमादरः । * प्रगता अन्तरेऽस्मात् प्रान्तर-दूरशून्यो प्रालम्ब-न.-६५२-जाभांथी मन्नेमामेछाती माग'। ઉપર લટકતી માળા. प्रापणिक-धु-८७६-(शि-७७)--३५॥३॥. * कण्ठादुभयतो वक्षसि लम्बमान' पुष्पदाम द्र. आपणिकशब्दः । प्रालम्बते प्रालम्बम् । प्राप्त-वाच्य-७४३-याय, व्यानरमी, न्याययुत प्रालम्बिका-स्त्री-६५७-नालि सुधा वती सोनानी ४४ी. ट्र० अभिनीतशब्दः । * हेम्ना कृता कण्ठभूषा प्रालम्बिका । * प्राप्यते स्म प्राप्तम् । प्रालेय-न.-१०७२-लिभ, आ४७. प्राप्त-न.-१४७०-भेगवे. द्र० अवश्यायशब्दः । 0भावित, लब्ध, आसादित, भूत, * प्रलयादागत प्रालेयम्। 'तत आगते'[विन्न शि. १३५] । ।६।३।१४९|| इत्यण् ततः 'केकयमित्रयुप्रलयस्य यादे:-' ___ * प्राप्यते स्म प्राप्तम् । १७/४/२॥ इति वृद्धौ इयादेशे च साधुः । प्राप्तरूप--३४१-विद्वान, ५ति. प्रावरण-न.-६७१-मोटवानुव२त्र. द्र० अभिरूपशब्दः । प्रच्छादन, संव्यान, उत्तरीयक । * प्राप्त रूप येन प्राप्तरूपः । * प्राब्रियतेऽनेन प्रावरणम् । प्राप्ति-स्त्री २०२-प्राप्ति-सिद्धिन अन " प्रावार-५-६७२-मेस, उत्तरास. ભાગથી સૂર્ય-ચન્દ્રને સ્પર્શવાની શકિત. - वैकक्ष, उत्तरोसङ्ग, बृहतिका । * प्रापणं प्राप्तिः, सर्वे भावाः सनिहिता * प्रावियतेऽनेनाङ्ग प्रावारः, 'गो वस्त्रेभवन्ति तस्य, तद्यथा-भूमिष्ठ एव अगुल्यग्रेण चन्द्रम ।५।३।५२॥ इति घन । स्पृशति । प्राश्निक-पु-८८२-(शे. १५४) साक्षी (प्रभागि प्राभूत-न.-७३७-हान,भेट, वाय. पु२५). द्र० आमिषशब्दः । 0 साक्षिन् , स्थेय। [मध्यस्थ शि. १५४] । * प्रकर्षेण आराधनार्थ प्राऽऽश्रियते दौक्यते | प्रावृष्-श्री-१५७-qा तु-श्रावण मा२। स्म प्राभृतम् । भास. प्राय-पु.-५६५-माल्याहि वय, अवस्था. 0 वर्षा, तपात्यय, मेघकाल, मेघागम, 0 वयम्, दशा । क्षरिन्, वरिष शि. १०] । * प्रकर्षेणाऽयन्ते प्रायाः, पुलिङ्गगः । * प्रवर्षन्त्यस्यां मेघाः प्रावृद, स्त्रीलिङ्गः 'गतिकार. प्राय-५-८४३-२सन्यासी अनशन, मधु त्यागी कस्य'-।३।२।८५॥ इत्यादिना क्विपि दीघ: । મરણ પામવું તે. प्रावृषायणी-स्त्री-११५१-ौक्य. -संन्यास्यनशन । द्र० आत्मगुप्ताशन्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy