SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ४८९ प्रक्रियाकोशः प्रादेश प्राणतज-(१५. 4.)-५-९३-१० मा हेवन । प्राणिन्-पु-१३६६-(शि. १२३) संसारी ०१. हेवा. द्र० असुमत्शब्दः ।। * प्राणते जाताः प्राणतजाः । (प्राणेश)-५-५१६-वलासो पति, १२. प्राणद---.-६२१-आली. ट्र० कान्तशब्दः। द्र० असृजशब्दः । प्राणेशा-श्री-५१५-पहासी पत्नी. * प्राणं बलं ददाति प्राणदम् । द्र० कान्ताशब्दः । प्राणद-न.-१०७०-पाणी. * प्राणानीष्टे प्राणेशा । द्र० अपशब्दः । प्रातर-अ.-१५३३-सवार. * प्राणान् ददाति प्राणदम् । 0 प्रगे। प्राणयम-धु-८३- प्राणायाम, ८ अ योगर्नु * प्रकर्षणातति अत्र प्रातः, 'प्रादतेदर' (उणा४ थुग ९४५) ॥ यथा-'प्रातरेव समुत्थाय' । प्राणायाम, श्वासप्रश्वासरोधन । प्रातराश-धु-४२५-नारतो, प्रभात भारत. * प्राणस्य यमनं प्राणयमः । कल्यवत' । (प्राणसम)--५१६-वहासो पति, १२. * प्रातरशन प्रातराशः । द्र० कान्तशब्दः । प्राणसमा-स्त्री-५१६-वहाली स्त्री. प्रातिहारिक-धु-९२५-८न्द्रन्नयिर, ०१२. द्र० कान्ताशब्दः । मायाकार । * प्राणानां समा-तुल्या प्राणसमा । * प्रतिहरणं व्याजः प्रयोजनमस्य प्रातिहारिकः । (प्राणहिता)-स्त्री-९१५-५गरा, MI, भूट.. प्राथमकल्पिक-धु-७९-नवीन शिष्य, प्रथम દીક્ષા લેનાર. द्र० उपानशब्दः । प्राणायाम-पु.-८३-प्राणायाम, योगनु ४ थु - शैक्ष । म . * प्रथम कल्पः-आद्यारम्भः प्रयोजनमस्य - प्राणयम, श्वासप्रश्वासरोधन । प्राथमकल्पिकः, प्रथमकल्पमधीत इति वा, 'पद* प्राणस्य आयमन प्राणायामः । कल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात्'-1६।२।११९|| प्राणावाय-1.-२४८-१४ ५ १ १२ ।। इतीकण् । प्रादुष्कृत-न.-१४७८-(शि-१३२)-प्राट ४२॥ये, 0 (प्राणावायप्रवाद)। બતાવેલું. * प्राणा वर्णिता यत्र तत् प्राणावायम् । दशित, प्रकाशित, आविष्कृत, प्रकटित । (प्राणावायप्रवाद)-न.-२४८-१४ पूर्व ४१ १२ प्रादुस-अ.-१५३९-५४, श, मुसु. भु पू. आविस् । 0 प्राणावाय । * प्राति प्रादुः, 'रुद्यति"-(उणा-९९७) । प्राणिधूत-- -४८८-१४। वोरेने सरत श इत्युस् । यथा-'प्रादुरासीद् वसुंधरा' । सवा ते. प्रादेश-५-५७५- तनी सहित समावे समाह्वय । तेली समा.. * प्राणिभिः मेषकक्कटादिभिः यत प्राणि * प्रदेशिन्या सार्धमङगष्ठे प्रसारित प्रादिश्चते द्यतम् । अ.६२ प्रादेशः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy