SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्राचीनबहिष ४८८ अभिधानव्युत्पत्ति प्राचीनबर्हिष-पु-१७१-४न्द्र. द्र. अच्युताग्रजशब्दः । * प्राचीनमुख्या बहिषो दर्भा अस्य प्राचीनबर्हिः, यद् विष्णुपुराणे ---- "प्राचीनाग्राः कुशास्तस्य, पृथिव्यां विश्रुता मुनेः । प्राचीनबर्हिरभवत् , ख्यातो भुवि महाबलः ॥” प्राचीनावीत-८४५-31मा सभा ०५२ धारण કરેલી જનોઈ * प्रागेव प्राचीनम् , आवीयते स्म आवीतम् , यन्मनुः-"प्रोद्धते दक्षिणे पाणाबुपवीत्युच्यते द्विजः । । मव्ये प्राचीनमावीती, निवीती कण्ठसज'ने ॥" (प्राचीश)---१७१-चन्द्र. द्र० अच्युताग्रजशन्दः । प्राचेतस-पु-८४६-वामी सपि. द्र० कविशब्दः । * प्रचेतसोऽपत्यं प्राचेतमः । प्राच्य-पु-९५२-शरावती नहीन ५ अने । દક્ષિણને દેશ. * शरावत्याः सरितः पूर्वोत्तरेण वहन्त्या देशः पूर्वतो दक्षिणतश्च प्राच्यः । प्राजन-.-८९३-५शश, यामु४. 1 प्रतोद, प्रावयण, तोत्र, तोदन । * प्राजन्ति प्रेरयन्ति अनेन प्राजनम् । प्राजापत्य-धु-६९५-त्रि नामना प्रथम वासु. * प्रज्ञा अस्त्यस्य प्राज्ञः, 'प्रज्ञाश्रद्धा'-७२। ३३|| इति णः, प्रज्ञ एवेति वा 'प्रज्ञादिभ्योऽण'1७/२।१६५॥ प्राशा-स्त्री-५२२ तीक्ष्ण भुद्धिवाणी स्त्री. प्राज्ञी, (प्रजानती)। * प्रज्ञा अस्ति अस्याः प्राज्ञा, 'प्रज्ञाश्रद्धा।७।२॥३३॥ इति णः ।। प्राज्ञी-स्त्री-५२२-समनहार २त्री, शाली. र प्राज्ञी, (प्रजानती) ।। * प्रजानाति प्रज्ञाद्यणि प्राज्ञी । प्राज्य-1.-१४२५-धा, मयु. ट्र० अदभ्रशब्दः । * प्राज्यते-प्रकर्षण जायते वा प्राज्यम् , 'शिक्यास्यादय'- (उणा-३६४) ।। इति ये निपात्यते । प्राम्जल-पु-३७५-स२१, साहो. ऋजु, अञ्जस । * प्राञ्जलयति-अञ्जलिं प्रबध्नाति प्राञ्जल:, प्राज्यते अभिगम्यते इति वा । प्राइविवाक-५-७२०-न्यायाधीश. द्र० अक्षदर्शकशब्दः । * द्रष्टा-निणेता व्यवहाराणां ऋणादानादिन्यायानां, पृच्छतीत्येव शीलः प्राट् , 'विद्युद्द' ।५।२ 1८३।। इति क्विपि निपात्यते, प्राद चासौ विविधवाकश्च प्राइविवाकः । प्राण-पु.-७९६-५२म. द्र० ऊर्जशब्दः । * प्राणनं प्राणः । प्राण-पु-१०६३-डीरामोण. द्र० गन्धरसशब्दः । * प्राणिति अनेन प्राणः। प्राण-पु-११०८-प्राणवायु. __* नासाग्रहृन्नाभिपादाङ्गुष्ठान्तगोचरः प्रकणानयति प्राणः, 'क्वचित्'-६।१।१७१॥ इति डः, प्रसरणेन अनित्यनेन वा । प्राण-पु-११०७-(श० १७१)-वायु, पवन. द्र० अनिलशब्दः। देव. 0त्रिपृष्ठ । * प्रजापते राज्ञोऽपत्यं प्राजापत्यः, 'अनिदमि'।६।१।१५॥ इति व्यः । प्राजितृ-पु-७६०-सारथि. द्र० क्षत्तशब्दः । * प्रजति प्रेरयति प्राजिता । प्राक्ष-पु-३४१-विहान, रित. द्र० अभिरूपशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy