SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ प्रवह ४८२ अभिधानव्युत्पत्तिप्रवह-धु-१५१४-१॥ वगेरेनु महारा. प्रवाह-५-१०८७-प्रवाह * प्रवहन्त्यनेन प्रवहः, गोचरसञ्चर'-५।३। 0 ओघ, वेणी, धारा, रयस् । १३१॥ इति घः । * प्रवहन्त्यनेन प्रवाहः । प्रवहण--.-७५३-५४, ५वा २थ, । प्रवाहिक यु-१८८-(शे० ३८)-राक्षस. पासनी. द्र० असृक्पशब्दः । - कीरथ, डयन, रथगर्थक । प्रवाहिका-खी-४७१-- राना रोग, सखशी. * प्रवहन्त्यनेन पोह्यते वा प्रवहणम् । ग्रहणीरुज । प्रवहण-.-८७६-(शि. ७७)-वा * मलप्रवहण प्रवाहिका। द्र० पोतशब्दः । प्रविदारण-न-७९७-युद्ध, 15. प्रवल्हिका-स्त्री-२५९-सिस, गुप्त भाव द्र० अनीकशब्दः । वाणु अव्य. * प्रविदार्य तेऽत्र प्रविदारणम् । 0 प्रहेलिका। प्रवीण-पु-३४२-प्रवीणशियार. * प्रवल्हते-प्राधान्यं भजते प्रवल्हिका । द्र० अभिज्ञशब्दः । प्रवाच-पु-३४६-मोसामा ४२. * प्रक। वीयते गम्यते प्रवीणः, 'वीहा-' वारिमन् , वाचोयुक्तिपटु, समुख, (सव (उगा-१८३) ।। इति णक । चन), वावदूक । प्रवृति-स्त्री-२६०-वाता. * प्रकृष्टा वागस्य प्रवाक् । 0 वार्ता, वृत्तान्त, उदन्त । ___ * प्रवर्तते जनोऽनया प्रवृत्तिः । प्रवाल-धु-न.-२९१-पीयानो वयसो ६. प्रवृत्ति-स्त्री-१२२३-दायीना स्यमाया तु * वीणाया दण्डः, प्रवलति प्रवालः, पुक्लीब पाणी. लिङ्गः, ज्वलादित्वाद् णः । यत् शाश्वत:--"प्रवालो मद, दान। वल्लकीदण्डे, विद्रमे नवपल्लवे ।" । * प्रवत'तेऽनया प्रवृत्तिः । प्रवाल-धुन.-१०६६-५२वाणां. प्रवृद्ध-न.-१४९५- धालु, प्रौद. विद्रुम, रक्ताङ्ग, रक्तकन्द, हेमकन्दल । 0 एधित, प्रौढ । * प्रवलति प्रवालम् , पुंक्लीबलिङ्गः, ज्वलादित्वात् * प्रवर्द्धते स्म प्रवृद्धम् । णः, प्रवते अब्धेल वा 'चात्वाल'-(उणा-४८०)॥ प्रवेक-न.-१४३८-भुज्य, प्रधान, इति निपात्यते । द्र० अग्रशब्दः । प्रवाल-पुन.-११२४-नवीपण. * प्रकृष्टो वेकः पृथक्त्वमस्य प्रवेकम् । ___ * किसलये नवे प्रवलति प्रवालः, पुक्लीब- (प्रवेणि)-स्त्री-५७०-ail. लिङ्गः, ज्वलादित्वात् णः । - वेणि, (वेणी), प्रवेणी । प्रवासन-1.-३७१-हिसा. प्रवेणी-स्त्री-५७०-वे. द्र० अपासनशब्दः । 0 वेणि, (वेणी, प्रवेणि)। * प्रवसतः प्रयुक्तिः प्रवासनम् । * प्रकृष्टा वेणिः प्रवेगी । प्रवासिन्-.-४९३ --भुसा३२. प्रवेणी-स्त्री-६८०--, हाथा वि.१२ नामद्र० अध्वगशब्दः । વાનું વસ્ત્ર. * प्रवसनशीलः प्रवासी । द्र० आस्तरशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy