SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोश: ४८१ प्रवह प्रयास-धु-३२०-था, परिश्रम, ४१२त. द्र० आयासशब्दः । * प्रयसन प्रयासः ।। प्रयुत-.-. ८७३-10 सास.. * दश लक्षाणि प्रयुतम् , पुक्लीबलिङ्गः । प्रयोग-धु-१५१०-प्रयोग, आयनो मारन.. [ प्रत्युत्क्रम, (प्रत्युत्क्रान्ति) । _* कर्मारम्भे प्रयुक्तिः प्रयोगः, प्रकृष्टयुद्धार्था प्रत्युत्क्रान्तिर्वा । प्रयोजन--.-१५१४-आय. 0 कार्य, अर्थ, कृत्य । * प्रयोजयति प्रयोजनम् । प्ररोह-.-१११८-2 , एगी. - अङ्कुर, अङ्कर, रोह । * प्ररोहति प्ररोहः । (प्रलम्बध्न)---२२४-मजदेव, णना भोट मा. द्र० अच्युताग्रजशब्दः । प्रलम्बभिद्-पु-२२४-व न भोटा मा. ट्र० अच्युताग्रजशब्दः । * प्रलम्ब भिनत्ति प्रलम्बभित् । प्रलम्बाण्ड-.-४५७-सांमा सशिवा। मुष्कर । * प्रलम्बावण्डौ अस्य प्रलम्चाण्डः । प्रलय-पु-१६१-प्रलय , क्षय. द्र० कल्पशब्दः । * प्रलीयते जगदत्र प्रलयः । प्रलय-धु-३०७-भू . 0 अचेष्टता, (मूर्छा)। * प्रलीयते क्रियाऽत्र प्रलयो मूच्छेत्यर्थः । प्रलाप -२७५-२० विनानु मालते. * प्रलपन प्रलापः, अनर्थकं वचः । प्रलापिन्-'.-२२५-(श. ७७) पणदेव. . अच्युताग्रजशब्दः । अ. ६१ प्रलोभ्य-धु-५७०-(शे. ११८) निमश. शीषण्य, शिरस्य । प्रवङ्ग-पु-१२९२-(शि. ११४) वानर, वांरी. द्र० कपिशन्दः । प्रवण-५-३८५-तत्५२, आसत. द्र० आसक्तशब्दः । * प्रर्षेण वनति सम्भजते प्रवणः । प्रवयण--.-८९३-५ , सामु. 0 प्रतोद, प्राजन, तोत्र, तोदन । * प्राजन्ति प्रेरयन्त्यनेन प्रवयणम् , "त्रने-वा" ॥४॥४३॥ इति विकल्पेन वीरादेशः । प्रवयम्-५-३३९-स्थवि२, १६. 1 वृद्ध, स्थविर, जरत् , जरिन् , जीर्ण, यातयाम, जीन । * प्रगतंवयो यौवनमस्य प्रवयाः । प्रवर-धु-११७३- भग - वासन्त, हरिमन्थज, शिम्बिक । * प्रवियते प्रवर, कृष्णमुद्गः । प्रवर-न.-१४३८-भुम्य, प्रधान. द्र० अग्रशब्दः । * प्रत्रियते प्रवरम् , 'युवर्ण'--1५।३॥२८॥ इत्यल् । प्रवर-न.-६४० (शे. 13०) ५२, अगर. द्र० अगरुशब्दः । प्रवरवाहन-(६. व.- -१८२-(शे.-३६)સ્વર્ગના વિદ્ય. द्र० अग्धिजशब्दः । प्रवग'-पु-८३६-यज्ञानि, होम भाटेना अनि. 0 होमामि, महाज्वाल, महावीर । * प्रवृज्यते पापमनेन प्रवर्ग: । प्रवर्ह-न.-१४३८-भुथ्य, प्रधान, द्र० अग्रशन्दः । * प्रकृष्टो वह:-परिच्छदोऽस्य प्रवहम् , प्रवहति वद्धते प्राधान्यं भजतीति वा, प्रब हत्युद्यच्छतीति वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy