SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः प्रसभ * प्रवीयते प्रवेणिः, 'कावा--' (उणा-६३४) ।। इति णिः, यां प्रवेणी । प्रवेतृ-पु.-७६०-सारथी. द्र० क्षत्तशब्दः । * प्राजति प्रवेता, 'त्रऽनेवा' ।४।४।३।। इति विकल्पेन वीरादेशः । प्रवेल-पु-११७२-पी भग. 0 वसु, खण्डीर, जय, शारद । * प्रवेलति प्रवेलः, पीतवर्ण': मुद्गः । प्रवेश-पु-१५००-प्रवेश, म६२ . 0 अन्तर्विगाहन । * प्रवेशन प्रवेशः । प्रवेशन--९९३-प्रवेश ६२, भुज्य ६२वान. । सिंहद्वार । * प्रविश्यतेऽनेन प्रवेशनम् । प्रवेष्ट-पु-५८९-भुन, हाथ. - भुज, बाहु, दोस , वाहा । * प्रवेष्टते प्रवेष्टः । 'प्रव्यक्त'----१४६७-२५८. द्र० उल्बणशब्दः । प्रव्रज्या-बी-८१-(शि.-६)-दीक्षा - व्रतादान, परिव्रज्या, तपस्या, नियमस्थिति । प्रशसा-श्री-२७०-वमा, स्तुति. द्र० अर्थवादशब्दः । प्रशमन-1.-३७०-हिसा. द्र० अपासनशन्दः । * प्रशमेः प्रशमनम् । प्रशस्त--.-८६-(शि. ५)-त्या. द्र० कल्याणशन्दः । प्रशस्यता-स्त्री-६८-प्रशसाने पात्र प्रभुनी वाणीने ૨૧ મો ગુણ. * प्रशस्यता-उक्तगुणयोगात् प्राप्तश्लाध्यता । प्रश्न--२६३-५७ ते, सवास. द्र० अनुयोजनशब्दः । * प्रच्छन प्रश्नः, यजिस्वपि'-1५।३।८।। इति नः । प्रश्नव्याकरण-न.-२४४-१ १ २ ४॥ १० मग भूत्र. * प्रश्नः-पृच्छा तन्निर्वचन व्याकरण प्रश्नव्याकरणम् , तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणम् । प्रश्रित-पु-४३१-विनय, नत्र. विनीत, निभत । * प्रश्रयति स्म प्रश्रितः । प्रष्ठ-.-४९९-भग्रेस२, नाय४. द्र० अग्रतःसरशब्दः । * प्रतिष्ठते प्रष्ठः 'प्रष्ठोऽग्रा'२।३।३२।। इति प्रत्वम् । प्रष्ठ-.--१४३९-प्रधान, श्रेष्ठ. द्र० अग्रशब्दः । * प्रतिष्टते प्रष्ठः, ‘प्रष्ठोऽग्रगे'-२।३।३२॥ इति षत्वम् । 'प्रष्ठवाह'-पु-१२६० ---सन्यास भाटे यांसरे જેડેલે નવો બળદ. प्रष्ठोही-स्त्री-१२६६-गलिसी गाय. गर्भिणी, 'पाठोही' (बालगर्भिणी)। ____* प्रष्टं वहति प्रष्ठोही, गौरादित्वात् डीः । 'प्रष्टीही वालगभिणी' इत्यमरः । प्रसङ्ग---७८२-(शे. १४५)-तलवार. द्र० असिशब्दः । प्रसन्न-.--१०७१-निम (पा). । अच्छ । * प्रसीदति स्म प्रसन्नम् । प्रसन्ना-स्त्री-९०३-महिरा. द्र० अब्धिजाशब्दः । * प्रसीदत्यच्छत्वात् प्रसन्ना । प्रसभ-.-८०४-मसाला, सम. बलात्कार, हट। * प्रगता सभा अत्र प्रसभम् , सभया युक्तायुक्तविचारो लक्ष्यते, क्लीबलिङ्गोऽयम् , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy