SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्रथमम * प्रमथन्ति अरीन् प्रमथाः । प्रमथन - न - ३७० - हिंसा द्र० अपासनशब्दः । * मथे विलोडने प्रमथनम् । प्रमथपति- ५ - १९९-४२. द्र० अट्टहासिन्शब्दः । * प्रमथानां पतिः प्रमथपतिः । (प्रमथाधिप) -- २०७ - २५२. द्र० अट्टहासिन्शब्दः । प्रमद - ५ - ३१६-भननी प्रसन्नता, दुर्ष. द्र० आनन्दशब्दः । * प्रमदनं प्रमदः । प्रमदवन-न. - १११३ - रामने डीडा उखानो भाग. * आक्रीडोद्यानं राज्ञामन्तः पुरयोग्यं प्रमदार्थ प्रमदानां वा वनं प्रमदवनम् 'ङयापो' हुलम्' | २|४|१९|| इति ह्रस्वः । प्रमदा- स्त्री - ५०५- भ्रष्ट महवाणी स्त्री. द्र० अङ्गनाशब्दः | * प्रकृष्टो मदः कामवेगोऽस्याः प्रमदा | प्रमनस-पु-४३५-प्रसन्न मनवाणी. हर्षमाण, हृष्टमानस, विकुर्वाण | * प्रहृष्ट मनोऽस्य प्रमनाः । प्रमय - पुन. - ३७० - बिसा. द्र० अपासनशब्दः । * 'मी हिंसाया' - मलि प्रमयः, पुंकलीबलिङ्गः, 'कदनं प्रमयोऽस्त्रियाम्' इत्यमरशेषः । प्रमर्दन- २१९ (शे. ७य) विषणु कृष्ण द्र० अच्युतशब्दः । ( प्रमातामह) - पुं- ५५७ - भाताभना पिता. * मातामहस्य पिता प्रमातामहः । प्रमाद-- १३८२-प्रभात, अनवधानयालु. अनवधानता । * प्रमदनं प्रमादः । Jain Education International ४८० प्रमापण - न . - ३७० - - दिसा. द्र० अपासनशब्दः । * मीनातेरेव स्वार्थे णिचि 'मिग्मीगोऽखलचलि'-१४।२।८ ॥ इत्यात्वेऽनटि च प्रमापणम् । प्रमीत- ५ - ३७३ - भो, मृत्यु पामेअ. द्र० उपगतशब्दः । * प्रमीयते स्म प्रमोतः । अभिधानव्युत्पत्ति प्रमोला - स्त्री - ३१३- निद्रा, अध, तन्द्रा द्र० तन्द्राशब्दः । * प्रमीलन्तीन्द्रियाण्यस्यां प्रमीला । प्रमुख - न. -मुख्य, प्रधान, श्रेष्ठ. द्र० अग्रशब्दः । * प्रकृष्ट मुखमस्य प्रमुखम् । प्रमृत- न . - ८६६ (शि. ७६ ) - येती. अनृत, कृषि | प्रमेह - ५ - ४७० - [] (मेह), बहुमूत्रता । * प्रमेहति - मूत्रयति अमेन प्रमेह: । प्रमोद - ५ - ३१६ - मानं ६, ८५. भूत्रतानो रोग द्र० आनन्दशब्दः । * प्रमोदनं प्रमोदः । प्रमोदित - ५ - १९०- (शे.-४०)- भेरहेव. द्र० इच्छावसुशब्दः । प्रयस्त- न. -४११-सारी रीते संस्ारित अन्न, પકવાન વગેરે. D सुसंस्कृत । * परिव्ययपाकादिना प्रयत्नसाध्यं सुष्ठु संस्कृतम् । प्रयाणक-न. - ७८९ - प्रयाग, गमन. नीवाक । * प्रयमन प्रयामः । For Private & Personal Use Only प्रस्थान, गमन, व्रज्या, अभिनिर्याण, यात्रा । * प्रयायते प्रयाणम्, स्वार्थे के प्रयाणकम् | प्रयाम - ५ - १५१८ - मधवारी ४२वा भाटे धान्यने એકઠું કરનાર. प्रयस्तम्, www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy