SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः प्रकृति प्रकाश-पु-१०१- श. 0 आलोक, वर्चस् , आतप, तेजस् , उद्योत, (द्योत)। * प्रकाशते प्रकाशः । प्रकाश-न.-१३४९-सु. द्र० असुराहशब्दः । * प्रकाशते प्रकाशम् । प्रकाश-वाच्य.-१४६२-तुल्य, सरभु. द्र० उपमाशब्दः । * प्रकाशते प्रकाशः । प्रकम्पन-५-११०६-५वन, वायु. द्र० अनिलशब्दः। * प्रकम्पयति प्रकम्पनः । प्रकर--१४११-सभूब, समुदाय. द्र० उत्करशब्दः । * प्रकीयते प्रकरः । प्रकर-न.-६४०-(श० १३१) अगर, अगर. द्र० अगरुशब्दः । प्रकरण-.-२५४-प्रस्ताव, प्रसंग. 1 प्रस्ताव । * प्रक्रियतेऽस्मिन् प्रकरणम् । प्रकरण-.-२८४-नाटय प्रधनो से प्रार. ___ * वस्त्वादिकं काव्याभिधेयं आत्मशक्तयोपाद्य प्रकुरुते यत्र काव्येन तत्प्रकरणम् । प्रकर्षक-५-२२८-(शे० ७४) अमहेव. द्र० अङ्गजशब्दः । प्रकाण्ड-.--.-११२०-भाया अनि शाસુધીનો ભાગ. गण्डि, (गण्डिका)। * मूलतः स्कन्धशाखामवधीकृत्य या गण्डिका स प्रकाम्यते प्रकाण्डो-वृक्षजङ्घा, पुंक्लीवलिङ्गः, अमरस्तु --'अस्त्री प्रकाण्डः स्कन्धः स्यात्' इति प्रकाण्डस्कन्धौ तुल्यार्थावाह । प्रकाश-१४६७-२५ट. द्र० उल्बणशब्दः । * प्रकाशते प्रकाशम् । प्रकाशित--.-१४७८- राये. द्र० आविष्कृतशब्दः। * प्रकाश्यते स्म प्रकाशितम् । प्रकीर्णक-न.-७१७-याभ२. 0 चामर, वालव्यजन, रोमगच्छ, [चमर शे.. १४१] । * प्रकीर्यते विक्षिप्यते प्रकीर्णम् । प्रकीर्णक-पु-१२३३-(शे. १७८) यो.. द्र० अनशब्दः । प्रकीर्णकेशी-स्त्री-२०५-(शे. ५७) पाव ता. द्र० अद्रिजाशब्दः । प्रकूष्माण्डी-स्त्री-२०५-(शे० ५३) पावती. ___ द्र० अद्रिजाशब्दः । प्रकृति-स्त्री-७१४- २यना ७ २५01. * प्रक्रियत आभिरिति प्रकृतयः । प्रकृति -स्त्री-८९९-शिल्पी, री२. कारु, कारिन् , शिल्पिन् । * प्रक्रियतेऽनया प्रकृतिः । प्रकृति-स्त्री-१३७६-२वलाव. द्र० आत्मन्शब्दः । * प्रक्रियतेऽनया प्रकृतिः । प्रकाण्ड-y-.-१४४१-२मा २०६ वाथी પ્રશંસા વાચક શબ્દ બને છે. द्र० उद्धशब्दः । * यथा-गोप्रकाण्डम् उत्तमो गौः । प्रकाम--.-१५०५-४२७ प्रभागे, सत्यत, 0 काम, पर्याप्त, निकाम, इष्ट, यथेत्सित । * प्रकाम्यते प्रकामम् । प्रकार--१४६२-सभान, तुल्य. द्र० उपमाशब्दः । * प्रकरण प्रकारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy