SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पौरुष ४६६ अभिधानव्युत्पत्तिपौरुष-वाच्य.-६००-या लाय४ मा रहेर पौलि-स्त्री-३९९-धी वगेरेमा ती ५२री. મનુષ્યનું પ્રમાણું. 0 अभ्यूष, अभ्योष । __* ऊर्वीकृतभुजापाणिनरमान,--पुरुषः प्रमाणमस्य * पोलति वध ते पौलिः, पृषोदरादित्वात् । पौरुषम् , वाच्यलिङ्गः, 'हस्तिपुरुषाद्वाऽग्'-७१। पौलोमी-स्त्री-१७५-न्द्राधी. १४१।। 'पुरुषोय'मानं पौरुषम्' इत्येके द्वादशा गुलं द्र० इन्द्राणीशब्दः । पौरुषं छायामानम् । * पुलोम्नो मुनेर पत्यं पौलोमी, बाह्वादित्वात् पौरुष-न.-६३०-शु, पाय. इन् । द्र० आनन्दप्रभवशब्दः। (पौलोमीश)-पु-१७३-न्द्र.. * पुरुषस्य भावः कर्म वा पौरुषम् , 'पुरुषह द्र० अच्युताग्रजशब्दः । दया'-७१/७०॥ इत्य' । पौष-धु-१५२-पोष महीनो. पौरोगव-पु-७२२-भोर। रसोध्यो. 0 तैष, सहस्य, (सहस्यवत् ) । 0 सूदाध्यक्ष । * पुष्येण चन्द्रयुक्तेन युक्ता, पौर्णमासी पौषी * पुरो गोलमस्त्यस्यां पुरोगू रसवती, तस्या माऽस्यास्ति पौषः । मयमध्यक्षः पौरोगवः । पौर्णमास-पु-८२३-२४१५क्षने ते यो यज्ञ. पौष्ण-न.-११५-२वती नक्षत्र 0 रेवती । * शुक्लपक्षान्ते यज्ञः, पूर्णमास्यां भवः पौर्णमासः, ‘भर्तुसन्ध्यादेरण्' ।६।३।८९॥ * पूषा देवताऽस्याः पौष्णम् , ज्योतिषे क्लीबे रूढम् । पौर्णमासी-स्त्री-१४९-५नम. . पूर्णिमा । पौष्पक--.-१०५४-समांथा मने मे तनु * पूर्णो माः- चन्द्रोऽस्ति अस्यां पौर्णमासी, . अनन. 'पूर्णमासोऽण'-७।२।५५॥ इत्यण् । पूर्ण मास इयमिति 0 पुष्पाञ्जन, रोतिपुष्प, पुष्पकेतु । वा 'तस्येदम्'-1६।३।१६०॥ इत्यण् । पूर्णो मासो * पुष्पति पुष्पकम् , स्वाये ऽणि पौष्पकम । ऽस्यामिति वा, पूर्ण मासा युक्तेति वा 'साऽस्य पौर्ण प्याट-अ.-१५३७-समायनवायॐ १०५५. मासी' ।६।२।९८॥ इति सूत्रनिपातनादण् । ट्र० अङ्गशब्दः । पौलस्त्य -पु-१८९-मेरे देव. . * अप्यटति प्याट्, पृषोदरादित्वात् यथा-प्याट् ! द्र० इच्छावसुशब्दः । पावक। * पुलस्तेरपत्य वृद्धं पौलस्त्यः, 'गर्गादेर्य" ।६।१।४२॥ इति यन् । प्रकट-न-१४६७-२५८. द्र० उल्बणशब्दः । पौलस्त्य-धु-७०६-रावण. ____* प्रकाशं प्रकटम् , 'सम्प्रोन्नेः'-७१।१२५। द्र० दशकन्धरशब्दः । इति कटः । * पुलस्तेरपत्यं वृद्धं पौलस्त्यः , 'गर्गादेय त्रु।६।१।४२॥ इति यञ् ॥ प्रकटित--.-१४७८-७४रायेसु, रताये. पुलस्त्यस्यापत्यमिति वा 'ऋषिवृष्णि'-६।१। द्र० आविष्कृतशब्दः। ६१॥ इत्यण् । * प्रकट्यते स्म प्रकटितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy