SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रकृष्ट-त्रि.-१४३८-भुम्य, प्रधान. द्र० अनशब्दः । * प्रकृष्यते स्म प्रकृष्टम् । प्रकोष्ठ-.-५९०- या नायनो ४it सुधानो भाग. 0 कलायिका, (उपबाहु) । * कूपरस्य मणिबन्धमवधीकृत्य प्रकुष्णाति प्रकोष्ठः, उपबाहु 'कुषेर्वा'-(उणा-१६४) ॥ इति ठः । प्रक्रम-धु-१५.९-समय, यस२, प्रसंग. द्र० अन्तरशब्दः । * प्रक्रम्यते प्रक्रमः, 'मोऽकमि'-४।३।५५|| इति घनि वृद्धेरभावः । प्रक्रम--५-१५१०-जान५४ २ म. द्र० अभ्यादानशब्दः । * प्रक्रमण प्रक्रमः । प्रक्रिया-स्त्री-७४४-व्यवस्था ४२वी. 0 अधिकार । * प्रारम्भात् करण प्रक्रिया । प्रक्वण-५-१४०८-पीयानो सवान. - प्रक्वाण । * वीणास्नायुरवः, प्रक्वणनं प्रक्वणः, प्रक्वाणः, 'वैणेक्वणः-५॥३॥२७॥ इति वाऽलू । प्रक्वाण-५-१४०८-पीयानी पवार 0 प्रक्वण । * वीणास्नायुरवः, प्रक्वणनं प्रक्वणः, प्रक्वाणः 'वैणेक्वणः'-1५।३।२७॥ इति वाऽलू । प्रक्षर-.-१२५१-५५२, धाडानुमत२. प्रखर । * प्रच्छा दितःश्चरति चलल्यनेन प्रक्षर-तुरङ्गसन्नाहः, 'पुनाम्नि'-५।३।१३०॥ इति बाहुलकाद् घः । प्रक्ष्वेडन-पु.-७७९-बोटानु मा. ट्र० एषणशब्दः । * प्रश्वेडते प्रक्ष्वेडनः । अभिधानव्युत्पत्तिप्रखर-पु-१२५१-५२, योनु त२. - प्रक्षर । * प्रावृतः खरत्यनेन प्रखरः, 'जठर'-(उणा४०३) || इत्यरे निपात्यते, प्रखरेति कठोरो वा, आयुधैरभेद्यत्वात् , पुस्ययम् क्लीवेऽपि वैजयन्ती यदाह-'प्रक्षरं प्रखरोऽस्त्रियाम् । प्रखल--३८०-(श० ९४) हुन, याीमो. द्र० कणे जपशब्दः । प्रख्य-वाच्य.-१४६२-तुश्य, सरभु. द्र० उपमाशब्दः । * प्रख्याति प्रख्यः, यथा-'चन्द्रप्रख्यं मुखम्' इत्यादि । प्रख्यम-४-११९-(शे. १५) शुरु, मृ९२५ति. द्र० आङ्गिरसशब्दः । प्रख्यातवतृक-यु-५०२-अण्यात पिताना पुत्र. - आमुष्यायण, अमुष्यपुत्र । * प्रख्यातो वप्ता पिताऽस्य प्रख्यातवप्तृकः । प्रगण्ड-पु-५९१-आशीया मला सुवानी भाग * कूरांसमध्ये प्रगण्यते प्रगण्डयते वा प्रगण्डः । प्रगल्भ-५-३४३-प्रोट, प्रतिमाणी. 0 प्रौढ, प्रतिभान्वित । * प्रगल्भते प्रगल्भः । प्रगल्भता-श्री-२९९-त्साह. द्र. अध्यवसायशब्दः । * प्रगल्भस्य भावः प्रगल्भता । प्रगल्भा-स्त्री-२०५-(शे० ५१) पावती. द्र० अद्रिजाशब्दः । प्रगाढ--.-१३७१-दु:५, पी31. द्र० अति शब्दः । * प्रगाढुमारब्ध प्रगाढम् । प्रगुण-धु-१४५६-१२१, सीधी. 0 ऋजु, अजिह्म । * प्रकृष्टो गुणोऽस्य प्रगुणः, प्रः सादृश्ये, सदृशो गुणेन मौ वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy