SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः * पोतो जरायुरहित गर्भः, पोतरूपा पोतजाः, कुञ्जरादयः । पोतवणिज - पुं- ८७५ - वडावडे वेपार [] सांयात्रिक । * पोतस्य वणिक् पोतवणिक् । पोतवाह-५-८७६-वामां मेसी समुद्रनो रस्तो नार, नियामऊ, वढाए। यावनार. नियामक, निर्याम । पोत्रिन् - ५ - १२८७ - भूं 3. ० आखनिकशब्दः । C पोत वाहयति पोतवाहः । पोताधान - २ - १३४७ - नाना भावांनो समुहाय. जलाणुक । * पोता आधीयन्ते अत्र पोताधानम् । * पोत्र मुख्याग्रमस्त्यस्य पोत्री । द्र० पूपलीशब्द: । * पोलति वध ते पोलिका । पोली- स्त्री- ३९८-पूरी. द्र० पूपलीशब्दः । * पोल्यते वध्यते पोलिः, 'स्वरेभ्य इ:( उणा - ६०६ ) । इति इः, ङयां तु पोली । पोलिका - स्त्री- ३९८-पूरी. ( उणा - २४६ ) ।। इति नौकायाः मध्ये दण्डा | पोलिन्द्र पुं- ८७८ - वहाना वयसा 'डा. अन्तरादण्ड । * पोलन्ति महत्त्व यान्ति पोलिन्दाः, 'कल्यलिपुलि' इन्दकू, बाहुलकाद् गुणः, ( पोली) - स्त्री - ३९८ पूरी. द्र० पोलिशब्दः । जायन्ते पोषयित्नु-- १३२१ - (शे. १९१) श्रेयस. द्र० कलकण्ठशब्दः । ४२ना२. ( पौण्ड्रक ) - ५ - १९९४ - शेरडी. द्र० पुण्ड्रशब्दः । अ. ५९ Jain Education International पौरिक पौतव - १ - ८८३ - तुलाहि वडे भाप अथवा बन्न 'यौतव' । * पोतोरिदं पौतवम् । ४६५ ( पौत्तिक) - न . - १२१४- भधनी खेलत द्र० माक्षिकशब्दः । पौत्र-पु- ५४४ - पुत्रनो पुत्र. [ नप्तृ, पुत्रपुत्र । * पुत्रस्यापत्यमनन्तरं पौत्रः, 'पुनभू' पुत्र'|६|१|३९|| इत्य- । पौत्री - स्त्री- २०५ - (शे ५७) पावती. ० अद्विजाशब्दः । पौनर्भव--- ५४७ - पुनमग्नवाणी स्त्रीनो पुत्र. * पुनर्ध्वा अपत्यं पौनर्भवः, 'पुनर्भू पुत्र - ' |६|१|३९|| इयञ् । पौर न. -१९९१- मे तनु सुगंधी मड, शेषानु घास. सौगन्धिक, देवजग्ध, कण, रौहिष । * पुरे भव पौरम् | पौर - ५ - २२५ - महेव. द्र· अच्युताग्रजशब्दः । पौरक - ५ - १११२ - नगरनीमहारो भगीयो. बाह्याराम । * पुरस्यायं पौरः पुरस्य बहिर्भव आरामः । पौरस्त्य-न.--१४५९-प्रथम, पहेलु द्र० अग्रशब्दः । * पुरो भवं पौरस्त्यम्, 'दक्षिणापश्चात् पुरसस्त्यण्'–।६।३।१३।। पौरिक - ५ - ७२६ - (शे. १४२) - अटवाण. पुराध्यक्ष, [कोहपति, दाण्डपाशिक शे.. - १४२] । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy