SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पेशि ४६४ अभिधानव्युत्पत्ति 'पेशि'-स्त्री-१३१९-४ द्र० अण्डशब्दः । पेशी-स्त्री-६२३-मांस (30-स्नायु-पेशु वि. - पेश्य। * पिंशन्ति पेशयः, 'किलिपिलि'-(उणा-६०८) इति इ:, इयां पेशी, मांसस्य लता । पेशी-स्त्री-९१५-(शे. १९५) ५५२५i. द्र० उपानशब्दः । पेशी-स्त्री-१३१९-४ द्र. अण्डशब्दः । पेशीकोश-धु-१३१९-४. द्र० अण्डशब्दः । * पेशीना-मांसम्वण्डानां कोशः । पेयूष-.--.-५७३-1न. ट्र० कर्णशब्दः । * पिञ्जूषः-कर्णमलः मोडास्ति ज्योत्स्नाद्यणि पैञ्जूपः, पुंक्लीबलिङ्गः, यद वाचस्पतिः- श्रवः पैञ्जूषमस्त्रियाम् ।' पेठर-.-४११-थाणी तशी भांधेिस सन्न. 7 उख्य । * पिठरे संस्कृत पोटरम् । पेतृष्वसेय-धु-५४५-नाही. 0 पैतृवत्रीय । _* पितृष्वसुरपत्यं तृष्वसेयः, पैतृप्यनीयः, 'मातृपित्रादेडे यणीयणौ' ।६।१।९।। पैतृष्वनीय-५-५४५-३ना २१. पैतृष्वसेय । ** पितृष्वसुरपत्यं पौतृष्वस्रीयः, "मातृपित्रादे-" ।६।१।९।। पत्र-न.--१५९- मनुष्यना मे भासनी पितुनी એક અહોરાત્ર. ___ * पितृणामिदं चैत्रम्-अहोरात्रम् , तत्र कृष्णपक्षोऽहः,शुक्लो रात्रिः, मासेन मानुषेणेति शेपः। पेलव-पु-८१५-पासुनो 3. 9 औपरोधिक । * पीलोर्विकारः पैलवः, व्रते दण्डः । पेशाची-स्त्री-१४३-(शे. २०) रात्रि. द्र० इन्दुकान्ताशब्दः । पेशाची-स्त्री-२८५-शायी भाषा. पोगण्ड-y-४५ -- पागणी यावत्तागवाणो. 0 विकलाङ्ग । * पूयते अपसार्यते पोगण्डः, 'पूगोदिः'-(उणा१७४) इत्यण्डः । पोटगल-५-११९३-५२ (वास). 0 धमन, नड, (नल) । * पोटेन मलपेण गलति पोटगलः । पोटा-स्त्री-५३२-पुरुष समान स्त्री, नपसरली. * पट्यते मंश्लियते क्लीयत्वेन पत्रि पोटा स्त्री नृलक्षणा इत्युभयव्यञ्जना नपुमकाख्या । पोटा-स्त्री-५३४-दासी. ० कुटहारिकाशब्दः । * पुटति अधमेन संश्लिष्यति पाटा । पोहिल-y-४-यावती यावीशीनामा तीर्थ ४२. * पोटयति भामते पुटति जन्मत एव ज्ञानत्रयेण रिलायतीति वा पोट्टिलः । स्थण्डिलकपिल'(उणा-४८४) इत्यादिशब्दात निपात्यते । पोत-५-३३८--m. ___ ट्र० अर्भशब्दः । * पुनानि गोय पोतः, 'दम्यमि'-(उणा-२००) इति नः । पोत---८७६-वला. 10 यान पात्र, वहित्रक, वोहित्थ, (बोहित्थ), वहन, [प्रवहण शि. ७२] । * पृयते पोतः, 'दम्यमि'-(उणा-२००)। इति तः । पोत-धु-१२१९-१० वपनो साथी. * पूयते पुनाति वा पोतः । पोतज--पु-१३५५-पोत (नरायुविनाना) माथी ઉત્પન્ન થનાર હાથી વગેરે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy