SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ४६३ पेशल पृष्ठशृङ्ग----१२७८--गली म. पेयूष-५-४०५-न ताध. । इडिक्क, शिशुवाहक, वनाज । - [पीयूष शि. २८] । * पृष्ठे शृङ्गमस्य पृष्ठशृङ्गः । • पीयते पेयूषः, 'कोरदूषाटरूष'-(उणा-५६१) पृष्ठय----१२६३--पी: ०५२ मार पाउनार इत्यूषान्तो निपात्यते । वैजयन्ती तु-'आसप्ताहात् मण. तु पेयूष, ततो मोरट मोरके' इति क्लीबमाह । 0 स्थौरिन् , पृष्ठवाह्य, [स्थरिन् शि. ११२] । पीयूषमित्यपि । * पृष्ठे साधुः पृष्ठयः । प्यूष-न.-८९-(शि. ७) अमृत. • पृष्णि----९९-- (शि. ८) ४ि२४. ट्र० अमृतशब्द. । द्र० अंशुशब्दः । पेचक----१२२७--हाथीना पूछानुभूग. पेल-न-६११- श * पुच्यते घातेन पेचकः 'कीचक'-(उणा-- ट्र० अण्डशब्दः । ३३)॥ इत्यके निपात्यते । * पेलति-ऊर्ध्व गच्छति भयेन पेल', के पेलपेचक-५---१३२४-धूवर. कोऽपि पुसि । ट्र० उलूकशब्दः। पेलक-धु-६११-सोश. ___ * पचति पेचकः, 'कीचक'--(उणा-३३)। ट्र० अण्डशब्दः । इत्यके निपात्यते । पेलव-पु-४४९-दूमी , श. पेचकिन्-.-१२१८-- (शे०१७५) थी. द्र० अमांसशब्दः । ट्र० अनेकपशब्दः । * पेलति गच्छति क्षामतां पेलवः, 'वडिवटि'पेचिल----१२१८-- (श० १७५) साथी. (उणा-५१५) ॥ इत्यवः । ट्र० अनेकपशब्दः । पेलव-न.-१४२७-सक्षम, मारी४. पेटक--त्रि.--१४११--सभूख, समुदाय. - सूक्ष्म, लक्षण। ट्र० उत्करशब्दः । * पेलति पेलवम् , 'वडि'-(उणा-५१५) ॥ * पेटति पेटः, लिहादित्वादच, ततः स्वार्थे | इत्यवः । के पेटक, त्रिलिङगः। पेलव--.-१४४७-सक्षम, वि२१. पेटक-पु-१०१५- शि. ८८) पेटी. विरल, तनु । . पेटा, मञ्जूषा, [पेडा शि. ८८] । * पेलति पेटवम् , 'वडि'-(उणा-५१५) ॥ पेटा-श्री-१०१५-पेटी. इत्यवः । 10 मञ्जूषा, [पेटक, पेडा, शि. ८८] । पेशल-धु-३८४-डेशिया२. * पेटति पेटा, पेटकोऽपि, 'पिडणू गहने' इत्यस्य 5. उष्णशब्दः । पेडा इत्यमरः । * पिंशति-एकदेशेन सर्व करोति पेशल:, पेडा-स्त्री-१०१५-(शि.८८)-पेटी. 'मृदिकन्दि'-(उणा-४६५ ॥ इत्यलः । । पेटा, मग्जूषा, [पेटक शि. ८८] । पेशल-वाच्य.-१४४५-सु-६२. पेढाल-धु-५४-२मावता यावीशीना (भा ती ४२... ट्र. अभिरामशब्दः । ___* पठति तत्त्वं पेढालः, 'चत्वालककाल' * पिशति पेशलम् । 'मृदिकन्दि'-(उणा-४६५) (उणा-३८०) ॥ इत्यादिशब्दादालान्तो निपात्यते । इत्यलः ॥ वाच्यलिङ्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy