SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पृदाकु पृदाकु - ५ - ११०० - (शे. १७०) - अग्नि द्र० अग्निशब्दः । पृश्नि- पुं- स्त्री - ९९-१२ए. द्र० अंशुशब्दः । * पृच्छयते पृश्निः पुंस्त्रीलिङ्गः, 'लूधूप्रच्छिभ्यः कित्' (उणा - ६७९ ) ॥ इति निः, पृष्णिरेत्येके, वृष्णिरित्यन्ये । पृश्निगर्भ - ५ - २०७ - (शे० ६२ ) - गणेश, विनाय द्र० आखनिकशब्दः । पृश्निगर्भ' -५ - २१९- (शे० ६७) विष्णु, नारा पशु द्र० अच्युतशब्दः | पृश्निशृङ्ग-५-२१७- विष्णु, नाराया. द्र० अच्युतशब्दः । * पृश्नि शृङ्गमस्य पृश्निशृङ्गः । पृश्निराङ्ग ५ -२०७ - (२०६२) गणेश, विनायक. द्र० आखनिकशब्दः । पृषत्-न. - १०८९-२णमिहु. बिन्दु पृषत, विपृप । * पर्षति - सिञ्चति पृषत्, क्लीचलिङ्गः, 'त्रुहिवृहि - ( उणा - ८९४) ॥ इति दित् । .४६२ पृषत-५-१०८९-४णमिदु बिन्दु, पृपत् विष्टप | * पर्षति सिञ्चति पृपत्, क्लीबलिङ्गः, 'दुहिब्रूहि' - ( उणा - ८९४) ।। इति दित् । 'पृपिरञ्जि' - ( उणा - २०८ ) ।। इति दिते पृषतः । पृषत- ५ - १२८४ - रानो मे अार. द्र० ऋश्यशब्दः । * पृषता विन्दवः सन्ति अस्य पृषतः बिन्दुमान् । पृषत्क - ५- ७७८ - मारा. द्र० अजिह्मगशब्दः । * पर्षति सिञ्चति पृषत्कः, 'निष्कतुरुष्क' - ( उणा२६) ।। इति के निपात्यते, पुङ्खादीनां पृथक् पटूकम स्येति नैरुक्ताः । Jain Education International यदु धनुर्वेद: - 'पुङ्खः शरस्तथा शल्यं, पक्षस्नायुजतू निषटू' इति । अभिधानव्युत्पत्ति पृषदश्व - ५ - ११०७ - पवन, वायु. द्र० अनिलशब्दः | * पृषद् मृगविशेषोऽश्वोऽस्य प्रपदश्वः । पृषदाज्य - न. -- ८३२ या मिश्रित थी. [1] पृपातक, ( दध्याज्य), [दधिप्राज्य शि. ७२ | पृषद्भिः दधिविन्दुभिः सहितमाज्यं पृषदाज्यम् | दध्याज्यमित्यपि । प्रपातक-५-८३२-हडीया मिश्रित श्री. [] ( दध्याज्य), पृषदाज्य, [दधिप्राज्य शि. ७२ ] । * पृपद्मिरक्यते पृषातकः, पृषोदरादित्वात् । पृष्ठ-न. --६०१- पीठ, वांसो. * पृयते सिच्यते पृष्ठं, तनोः पश्चाद्भागः, 'पीविशि' - (उणा - १६३) ॥ इति कित्ठः पश्चान्मात्रेऽयमुपचारात् । पृष्ठ-५-११००-(--शे. १७० --) अग्नि द्र० अग्निशब्दः | पृष्ठग्रन्थि -५ -- ४६६--मुध, पीठां थयेसी गांड. गड्डु | पृष्ठे ग्रन्थिः पृष्ठग्रन्थिः । . पृष्ठमांसादन--नं.२६८-- परोक्षमां अधना होपो उडेवा ते. * परोक्षे दोषाणां कीर्तनं यत्, तत् पृष्ठमांसस्यानमिव पृष्ठमांसादनम् । पृष्ठव ंश-- ५-६०१-- पीउनुं दाड, पांणी. रीढक । * पृष्ठस्य वंशः पृष्ठवंशः । पृष्ठवाह्य-५- १२६३- पी० ३५२ लार उपाउनार मगह. स्थौरिन्, पृष्ठ्य, [स्थूरिन शि. ११२] । * पृष्ठेन वाह्यते पृष्ठवाह्यः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy