SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः पृदाकु * पृतनां साहयति पृतनापाट . पृषोदरादित्वात् पत्वम् । पृथक-अ.-१५२७-विना, सिवाय. 0 अन्तरेण, ऋते, हिरुक नाना, विना । * प्रथते पृथग , ऋधिप्रथि-' (उणा-८७४) ।। इति कित्यजि साधुः । यथा 'त्वत्तः पृथग् नास्ति बन्धुः ।' पृथगात्मता-स्त्री-७९-वि५५, ४४ अने व्यतन मेह ज्ञान. LJ विवेक । * अविवेकात् पृथग-भिन्न आत्मा पृथगात्मा, तद् भावः पृथगात्मता । पृथगात्मिका-श्री-१५१५-भिन्न भिन्न २१३५. व्यक्तिविशेष । * पृथग् आत्मा यस्याः पृथगात्मिका भिन्न-- स्वरूपेत्यर्थः । पृथग्जन-धु-९३२-५४२, नाय, अस २७॥३1. द्र० इतरशब्दः । * पृथग जनेभ्यः पृथग्जनः । पृथग्रुप- -त्रि-१४६९-(शि. १३१) धल्या .. नु द्र० नानारूपशब्दः । * पृथग रूपमस्य पृथपः । पृथग्विध-.-१४६९-बल्नु द्र० नानारूपशब्दः । * पृथग् विधोऽस्य पृथग्विधः । पृथिवी-श्री-९३५-५८वी. द्र० अचलाशब्दः । * प्रथते पृथिवी, 'प्रथेरिवट् पृथू च'-(उणा ५२१) इति साधुः । पृथिवीशक-पु-६८९-२[. द्र० नृपशब्दः । * पृथिव्यां शक्र इव पृथिवीशक्रः । पृथु---७००-पृथुराल. D आदिराज, वैन्य । * प्रथते इति पृथुः, 'अभिप्रथिभ्याभृच्च रस्य' (उणा-७३०) ॥ इत्युः । पृथु-न.-१४३० पिशा, भोट द्र० उशब्दः । प्रयते पृथ, 'अभिप्रथिभ्यामृच्च रस्य'--(उणा७३०) । इन्युः । पृथु-१-११००-(शे. १६९) सनि. 5. अग्निशब्दः । पृथुक-५-३३८- . द्र० अभशब्दः । * प्रथत जन्मना पृथुकः, कञ्चुकांशुक'(उणा--'५७) ।। इत्युकान्तो निपात्यते, पृथु कायतीति वा । पृथुरोमन्-यु-१३४३--भा, भ७. द्र० अण्डजशब्दः । * पृथु रोम, रोमपक्षोऽत्र । पृथुल-न.-१४३०-विश, मो. 5. उरुशब्दः । * पृथुत्व लाति पृथुलम् । पृथ्वी-स्त्री-३९-७ मा सुविधिनाथ ल. नी. भाता. * स्थम्ना पृथ्वीव पृथ्वी । पृथ्वी-श्री-९३५- पृथ्वी, भूमि. द्र० अचलाशब्दः । ___ पृथ्वी पृथुत्वात् , 'स्वरादुतो'-१२।४।३५।। इति डी: । पृदाकु-५- ३०३-सा५, नाग. द्र० अहिशब्दः । * प्रियते -व्यागच्छति पृदाकः, 'सृपृभ्यां दाकुक्' (उणा-७५६) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy