SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ पूर्वा अभिधानव्यत्ति रङ्गशब्देन तौर्यत्रिक ब्रुवन नाट्ये रङ्गप्रयोगस्य । पन्-धु-९५-सूर्य. पूर्वतां मन्यमानः पूर्वश्चासौ रङ्गश्चेति समासममस्त । द्र० अंगुशब्दः । पूर्वा-स्त्री-१६७-५ दिशा. * पूषति-वद्धते ऋतुभेदाद श्मिभिरिति, । प्राची, [अपरेतरा । शे० ३०] । 'उक्षितक्षि'-(उगा-९००) इत्यादिना ने पूषा । * पृणाति पूर्वा, 'निवृषि'-(उणा-५११) ॥ यद व्याडि:इति वः कित् , पूर्वति व्याप्नोतीति वा । ऋतुभेदात् पुनस्तस्यातिरिच्ऽपि रश्मयः । पूर्वाद्रि -१०२.७-उध्यायन. शतानि द्वादश मघौ, त्रयोदशैव प्रधबे ॥१॥ चतुर्दश उदय पुनज्येष्ठे, नभोनभस्ययोस्तथा पञ्चदशैव त्वापाढे, षोडशव तथाथिन ॥२॥ कार्तिकके त्वेकादश, * पूर्वश्चासाद्रिश्च पूर्वादिः । शतान्येवं तपस्यपि । मारे तु दश सार्धा निशतान्येव पूर्वानुयोग-धु-२४६.-१२ मा टिवा६ २५ गते। च फाल्गुने ॥३॥ एव पर मासि सहर मे४ (त्रीने) मे. किरणा रवेः” । * अनुरूपोऽनुकूलो वा योगोऽनयोगः, सूत्रस्य निजेनाभिधेयेन साधमनुरूपः सम्बन्धः, स च मूल पूपासुहृदू-धु-२०२४२. द्र० अट्टहामिन्दः । प्रथमानुयोगो गण्डिकानुयोगश्चति द्विविधः । इह * पृष्णः असुहः पूषासुहृत् । दक्षाध्वर ध्वसने हि धर्मप्रणयनाद् मूल तावत् तीर्थकराः, तेषां प्रथमसभ्य पूष्णो दन्ता महेश्वरेण पतिताः, यद्क्वाऽवापितलक्षणपूर्णभवादिगोचरोऽनुयोगो मूलप्रथ मानुयोगः स च गण्डिकानुयोगोऽस्य उपलक्षणम् । वामनपुराणेइहै कवक्तव्यतार्थाधिकारानुगता गण्डिका उच्यन्ते, 'ततः क्रोधाभितेन, पूष्णो वेगेन शम्भुना । तासामनुयोगोऽर्थकथनविधिः गण्डिकानुयोगः ।। मुष्टिनाऽऽहत्य दशन', पातिता धरणीतले ॥ १॥' पृक्थ -.-१९२-11. पूर्वाषाढा-स्त्री-११३-पूषाढा नक्षत्र. - आपी । द्र० अर्थशब्द । * न सहते अशुभम् अपाढा । 'नत्रः सहे: * पृणक्ति-युज्यते पृक्थम् , 'नीनूमि'पाच' (उणा-१८१) ।। इति दुः । (उणा-२२७) ।। ति बहुवचनात् थक् । पूर्वतरा-स्त्री-१६७-(शे. ३०) पश्यिम दिशा. पृच्छ'-स्त्री-२६३-प्रश्न. 0 प्रतीची, पश्चिमा, अपरा । द्र० अनुयोजशब्दः । पूर्वेधुम्र-अ.-१५४२-(शे० २०३) पू'. * पृच्छा मंदादित्वात् । हिवसे. पृतन-स्त्री-७४-सेना, १२४२. (पूर्वे'धुस)-अ.-१३९-प्रात:11. द्र० अनीशब्दः । द्र० अहर्मुखशब्दः । * 'पृङत् यायामे' प्रियते पृतना, 'पृपूभ्यां पूलिका-स्त्री ३९८-पूरी. कित् -(उणा-२.३) ।। इति तनः । द्र० पूपलीशब्दः । पृतन-स्त्री-४८-वाहिनाया गली सेना * पूलति-संहता भवति पूलिका । * त्रिगुणित वाहिनी पृतना । (पूषदन्तहर)-पु-२००-२४२. पृतनषाह-पु-१७४-८न्द्र. ट्र० अट्टहासिन्शब्दः । द्र० अच्याग्रजशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy