SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ४५९ प्रक्रिकोशः पूर्णान-न.-६७७-उत्सवामा पत्र भा * पूर्व" जातः पूर्वजः । આદિ ત્રિવડે ખેંચીને લેવાય તે. पूर्वदिक्पति-पु-१७३-६-द्र. पूर्णपात्र । द्र. अच्युताग्रजशब्दः । पूर्णिमा--१४९-५नम. * पूर्वदिशः पतिः पूर्वदिक्पतिः । प'मासी । पूर्व दिगीश-धु-१७३-. * पूरणंणं, तेन निर्वृत्ता पूर्णिमा, 'भावा- . द्र० अच्युताग्रजशब्दः । दिमः'-६।४।२५ इतीमः । केचित्तु पूरणं * पूर्वदिश ईशः पूर्व दिगीशः । पूर्णिः पूर्णि मिमी पूर्णिमा इत्याहुः । पूर्व देव-धु-२३८-असु२. पणि मारात्रि-स्त्री ४३--पूनमनी रात. द्र० असुरशब्दः । [ज्योत्स्नी । * पूर्व च ते देवाश्र पूर्वदेवा अनयाद् देवत्वाद् * पूणि माया रात्रि पूर्णिमारात्रिः, ज्योत्स्नी । भ्रष्टा इति प्रसिद्धेः । चन्द्रिकयाऽन्वितेति अमरः . पूर्व फल्गुनी-स्त्री-१११ पू' शुनी नक्षत्र. पूर्त-धु-न.-८३४ वाचवा , त कोरे । 0 योनिदेवता । पुण्यभ. * फलतीति फल्गुनी, 'फलेोऽन्तश्च' (उणा* पूर्यते पूर्तः पुलीबलिङ्गः, २९१) ।। इत्युने गौरादित्वात् डीः, उत्तरत्रोत्तराविशेआह च षणात् पूर्वेति लभ्यते । तेन पूर्व फल्गुनी एकवचनान्तोऽपि "वापीकूपतडागानि, देवतायतनानि च । अन्न- यद वाचस्पतिःप्रदानमारामाः, पूर्तमाः प्रक्षत ॥" 'पूर्व फल्गुनी योनिदेवता' । शाब्दिकास्तु पूर्व पूर--.-९८१-नगरन पाने. फल्गुन्यौ पूर्व फल्गुन्य इति मन्यन्ते । ‘फल्गुनी प्रोष्ट. गोपुर । पदस्य भे'-१२।२।१२३॥ इति द्वित्वस्य वा बहुत्व* पुरो द्वारं पूरिम् विधानात् । पूर्व--.--१४५९--प्रथम, सु. पूर्व भद्रपदा-स्त्री-११५-पूर्व भाद्रपद नक्षत्र. द्र अग्रशब्दः । अजदेवता, प्रोष्ठपदा । . * पूर्वम् । * पूर्वाश्चोत्तराश्च पूर्वोत्तराः, भद्रौ पादावासां भद्रपदाः 'सुप्रातः'-७३।१२९।। इत्यादिना डसमापूर्वगङ्गा-स्त्री-१०८३-नभानही. सान्तो निपात्यते । द्र० इन्दुजाशब्दः । * पूर्वगङ्गा पूर्वगङ्गा । पूर्वरङ्ग-पु-२८२-12नो प्रारल. * नाट्यस्य उपक्रम प्रारम्भः, रजत्यस्मिन् जन पूर्वगत-न.-२४६-१२ मा दृष्टिवाद गनी इति रङ्गो मण्डपो नाट्यं वा बुद्धिस्थम् पूर्वो रङ्गो, ४ थे मेह * पूर्वाणां गत ज्ञानमस्न् िपूर्व मतम् । पूर्वरङ्गः, प्रत्याहारादिः 'नाम नाम्नैकाथ्ये समासो बहुलम्'-३।१।१८॥ इति समासः, रङ्गात् पूर्व इति पूर्वज-पु-५५१-मोटो माd वा राजन्तादित्वात् पूर्वनिपातः । द्र० अग्रजशब्दः । श्रोहर्षस्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy