SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पुरन्ध्री पुरन्ध्री-श्री-५१३-पुत्र, नो७२ कोरे वाणी स्त्री. कुटुम्बिनी । * पुरं धत्ते पुरन्ध्रिः, पृषोदरादित्वाद् यां पुरन्ध्री । पुरभिद्-५-१०-(प.)-शिव. पुरमथन-४-११-(प.)-शिव. पुरला-श्री-२०५-(शि० ५८) पावती. द्र० अद्रिजाशब्दः । पुरशासन-पु-१०-(प.)-शिव. पुरस्र-अ.-१५२९-मा 0 पुरस्तात् , पुरतस् अग्रतस् । * पुर्वेदेशे पुरः, 'पूर्वापराधरः-' ।७।२।९८॥ इत्यसूप्रत्ययः पुरादेशश्च । पुरसूदन-पु-१२-(प.)-शिव. अभिधानव्युत्पत्ति* पुरा भव पुराणम् , 'पुरो नः' ।६२। ८६॥ इति नः, पुरापि न नवमिति वा । पुराणग-पु.-२१२-प्रमा. द्र० अजशब्दः । * पुराणानि गायति पुराणगः । पुराणपुरुष-५-२१४-विषयु, १५१. द्र० अच्युतशब्दः । * पुराणश्चासौ पुरुषश्च पुराणपुरुषः । पुराणान्त---१८५-(श. ३७) यमरान. द्र० अन्तकशब्दः । पुरातन-न-१४४८-पुरातन, नु द्र० चिरन्तनशब्दः । * पुरा भवं पुरातनम् , 'माय चिर पाहणेप्रगेडव्ययात्'-।६।३।८८ ॥ इति तनट् । पुराध्यक्ष-धु-७२६-(शे० १४२) अटवाण, नग२नो अधिक्ष. कोहपति, पौरिक, दाण्डपाशिक-शे. १४२] । पुरान्तक-पु-११-(प.)-शिव. पुरान्तकारिन्-धु-११-(प.)-शिव. पुरारि--१०-(प.)-शिव. पुरावृत्त-न.-२५९-तिहास, पू नुयरित्र. - इतिहास । * पुरावृत्तं पूर्व चरितम् । पुरासुहृद्-५-२००-४२, महादेव. द्र० अहासिन्शब्दः । * पुरस्य असुहृन पुरासुहृत्, शम्भोराग्नेयबाणेन त्रिपुरस्य प्लुष्टत्वात् । (पुरि)-त्रि०-९७१-१२. द्र० अधिष्ठानशब्दः । पुरी-त्रि०-९७१-N. ट्र० अधिष्ठानशब्दः । __* पुरति पुरी, त्रिलिङ्गः । पुरस्तात्-अ.-१५२९-मागण । पुरस्, पुरतस, अग्रतस् । * पूर्ववदेशे पुरस्तात् , “पूर्वापराधरः-" ॥७।२।९८॥ इत्यस्तात् प्रत्ययः पुरादेशश्च । पुरह--.-१४२६-धा. द्र० अदभ्रशब्दः । पुरहन्-५-११-(प.)-शिव. पुरा-अ.-१५३५-पूर्व, पडेसां. 0 प्राक् । ___* पुरति पुरा, 'दिविपुरि'-(उणा-५९९)॥ इति किदाः । यथा-पुरातम् । पुराण-न.-२५२.-सर्गाह पांयसक्षवाणु अव्य. * पुरापि न नव पुराणम् । सर्गादिपञ्च पुराण-न.-२५३-१४ विधा। १४ मा विद्या . पुराण-.-१४४९-पुरातन,भूतुं. 0 प्रतन, प्रत्न, जरत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy