________________
पुरन्ध्री
पुरन्ध्री-श्री-५१३-पुत्र, नो७२ कोरे वाणी स्त्री.
कुटुम्बिनी । * पुरं धत्ते पुरन्ध्रिः, पृषोदरादित्वाद् यां पुरन्ध्री । पुरभिद्-५-१०-(प.)-शिव. पुरमथन-४-११-(प.)-शिव. पुरला-श्री-२०५-(शि० ५८) पावती.
द्र० अद्रिजाशब्दः । पुरशासन-पु-१०-(प.)-शिव. पुरस्र-अ.-१५२९-मा
0 पुरस्तात् , पुरतस् अग्रतस् ।
* पुर्वेदेशे पुरः, 'पूर्वापराधरः-' ।७।२।९८॥ इत्यसूप्रत्ययः पुरादेशश्च । पुरसूदन-पु-१२-(प.)-शिव.
अभिधानव्युत्पत्ति* पुरा भव पुराणम् , 'पुरो नः' ।६२। ८६॥ इति नः, पुरापि न नवमिति वा । पुराणग-पु.-२१२-प्रमा.
द्र० अजशब्दः ।
* पुराणानि गायति पुराणगः । पुराणपुरुष-५-२१४-विषयु, १५१.
द्र० अच्युतशब्दः ।
* पुराणश्चासौ पुरुषश्च पुराणपुरुषः । पुराणान्त---१८५-(श. ३७) यमरान.
द्र० अन्तकशब्दः । पुरातन-न-१४४८-पुरातन, नु
द्र० चिरन्तनशब्दः ।
* पुरा भवं पुरातनम् , 'माय चिर पाहणेप्रगेडव्ययात्'-।६।३।८८ ॥ इति तनट् । पुराध्यक्ष-धु-७२६-(शे० १४२) अटवाण, नग२नो अधिक्ष.
कोहपति, पौरिक, दाण्डपाशिक-शे. १४२] । पुरान्तक-पु-११-(प.)-शिव. पुरान्तकारिन्-धु-११-(प.)-शिव. पुरारि--१०-(प.)-शिव. पुरावृत्त-न.-२५९-तिहास, पू नुयरित्र.
- इतिहास ।
* पुरावृत्तं पूर्व चरितम् । पुरासुहृद्-५-२००-४२, महादेव.
द्र० अहासिन्शब्दः ।
* पुरस्य असुहृन पुरासुहृत्, शम्भोराग्नेयबाणेन त्रिपुरस्य प्लुष्टत्वात् । (पुरि)-त्रि०-९७१-१२.
द्र० अधिष्ठानशब्दः । पुरी-त्रि०-९७१-N.
ट्र० अधिष्ठानशब्दः । __* पुरति पुरी, त्रिलिङ्गः ।
पुरस्तात्-अ.-१५२९-मागण
। पुरस्, पुरतस, अग्रतस् ।
* पूर्ववदेशे पुरस्तात् , “पूर्वापराधरः-" ॥७।२।९८॥ इत्यस्तात् प्रत्ययः पुरादेशश्च । पुरह--.-१४२६-धा.
द्र० अदभ्रशब्दः । पुरहन्-५-११-(प.)-शिव. पुरा-अ.-१५३५-पूर्व, पडेसां.
0 प्राक् । ___* पुरति पुरा, 'दिविपुरि'-(उणा-५९९)॥ इति किदाः । यथा-पुरातम् । पुराण-न.-२५२.-सर्गाह पांयसक्षवाणु अव्य.
* पुरापि न नव पुराणम् । सर्गादिपञ्च
पुराण-न.-२५३-१४ विधा। १४ मा विद्या . पुराण-.-१४४९-पुरातन,भूतुं.
0 प्रतन, प्रत्न, जरत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org