SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रक्रियकोशः ४५३ पुरुषसिंह पुरीतत्-न.-६०५-मांत२३:. (पुरुषद्वयस)-त्रि-६०१-५२५ प्रमाण. 0 अन्त्र । 0 (पुरुषदधन, पुरुषमात्र) । ___* पूर्यते पुरीतत् , 'संश्चद्वहत्'-(उणा-८८२)। * पुरुषः प्रमाणमस्य पुरुषद्वयसं पुरुषमात्र इति कति निपात्यते, पुरी तनोति वा, क्लीबलिङ्गोऽयम् , जलमित्यादि । वाचस्पतिस्तु-अन्त्रं पुरीतदस्त्रियाम् , इति पुरुषपुङ्गव-पु-१४४१-उत्तम पुरु५. पुंस्यप्याह । द्र० पुरुषकुञ्जरशब्दः । पुरोष-न-६३४-विष्टा, भण. * पुरुषः पुङ्गवः पुरुषपुङ्गवः, 'उपमेय व्याघ्रायः' ट्र० अवस्करशब्दः । -11३।१।१०२।। इति समासः । * पृणात्यन्त्रं पुरीषम् , 'ऋजिशृपृभ्यः कित्' । पुरुषपुण्डरीक-'-६९६-७७॥ वासुदेव. (उणा-५५४) ।। इतीष । 0 महाशिरःसमुद्भव । पुरु-न.-१४२६-४, पा. * पुरुषेषु पुण्डरीको-व्याघ्र इव पुरुषपुण्डरीकः । द्र० अदभ्रशब्दः । पुरुषमात्र-त्रि.-६०१-५२५ प्रभाए. ___ * पूर्यते पुरु, “पृकाहृषि'-(उणा-७२९)॥ . (पुरुषदन, पुरुषद्वयस) । इति किदुः । * पुरुषः प्रमाणमस्य पुरुषमात्र जलमित्यादि । पुरुष-पु-३३७-मनुष्य. पुरुषर्षभ-पु.-१४४१-उत्तम ५२५. द्र० नरशब्दः। द्र० पुरुषकुञ्जरशब्दः । * पृणाति पुमानिति पुरुषः, 'विदिपृभ्यां कित्' * पुरुष ऋषभः पुरुषर्षभः । 'उपमेयं व्याघ्राद्यः' (उणा-५५८) । इत्युषः । ।३।१।१०२ ॥ इति समासः । पुरुष-पु-१३६६-मात्मा, ८१. पुरुषव्याघ्र---१४४१-उत्तम पुरुष. क्षेत्रज्ञ, आत्मन् , चेतन, [जीव द्र० पुरुषकुञ्जरशब्दः । शि. १२३)। * पुरुषो व्याघ्रः पुरुषव्याघ्रः 'अमेय व्याघ्राद्यैः' * पुरि--शरीरे शेते पुरुषः, पृषोदरादित्वात् । -1३।१११०२ ।। इति समासः । पुरुष-पु-२१३-(शे. ६४) मा. पुरुषव्याघ्र-पु-१३३५-(शे १९५) सीध. द्र० अजशब्दः । द्र० गृघ्रशब्दः। पुरुष-पु-२१९-(शे. ६९) विपशु, ४५१. पुरुषशार्दूल-५- १४४१-उत्तम पु२५. द्र० अच्युतशब्दः । द्र० पुरुषकुञ्जरशब्दः । (पुरुषकुञ्जर)-धु-१४४१-उत्तमपुरुष. * पुरुषः शार्दूल: पुरुषशार्दूलः, 'उपमेयं । पुरुषपुङ्गव, पुरुषर्षभ, पुरुषसिंह, पुरुष व्याघ्राद्यैः' ३।१।१०२ ॥ इति समासः । शार्दूल । * पुरुषः कुञ्जरः पुरुषकुञ्जरः । 'उपमेयं पुरुषसिंह-पु-१४४१-उत्तम पुरु५. व्याघ्राद्यैः-१३।१।१०२।। इति समासः । द्र० पुरुषकुञ्जरशब्दः। (पुरुषदघ्न)-नि.-६०१-पुरुष प्रमाण. * पुरुषः सिंहः पुरुषसिंहः । 0 (पुरुषद्वयस, पुरुषमात्र) पुरुषसिंह-पु-६९६-पांयमा वासुदेव. * पुरुषः प्रमाणमस्य पुरुषदनं पुरुषमात्रं जलमि D शैव त्यादि। * पुरुषेषु सिंह इव पुरुषसिंहः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy