SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः * पद्यते पुद्गलः, 'मुरलो' - ( उणा - ४७४ ) ॥ इत्युले निपात्यते पूरणगलनधर्मत्वाद्वा पृषोदरादित्वात् । पुनर् - अ.-१५४२- (शे० २०१) या (अवधारणवाथ४.) पुनःपुनर्- अ.- १५३१- वारवार. द्र० अभीक्ष्णमुशब्दः । * पुनाति पुनः, 'पूसन्यमिभ्यः - ( उणा -- ९४७) इत्यर पुनादेशश्र, आभीक्ष्ण्ये द्वित्वे पुनः पुनः, यथा - 'पुनः पुनरिदं त्वामेवमभ्यर्थये । पुनर्नव-पु-५९४-नण. द्र० करजशब्दः । * एवम् तु वा, एव इति । पुनरपि नवः पुनर्नवः । पुनभव-५ -५९४ नम द्र० करजशब्दः । * पुनर्भवति पुनर्भवः । पुनर्भू स्त्री- ५२५ - इरीया परी स्त्री. द्र० दिधिषूशब्दः । * पुनर्भवति पुनर्भूः, द्वौ वारावस्य द्विरूढा संस्कृता, “अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः” । पुनर्वसु (दि. १०) -५ - ११० - पुनर्वसु नक्षत्र. यामक, आदित्य । * पुनर्वस्वनयोः पुनर्वसू, पुंलिङ्गः । पुनर्वसु-५ - २१६ - विषणु, कृष्ण. द्र० अच्युतशब्दः । * पुनर्वस्वोर्जातः पुनर्वसुः, 'बहुलानुराधा' - | ६ | ३|१०७ || इति भाडणो लुप्, पुनर्वस्वस्येति वा । पुनव 'सु-- ८५२ अत्यायन कात्यायन, वररुचि, मेधाजित्, [काव्यशि. ७५] । * पुनरपि वस्वस्येति पुनः पुनर्वस्वोर्जात इति वा । पुन्नाग - ५ - ११३४- ते नामे सजाउ. सुरपर्णिका । Jain Education International ४५१ पुरन्दर * पूजितः पुमान् पुन्नागः, स इव प्राधान्यात् । पुर्-स्त्री-९७१-नग२. द्र० अधिष्ठानशब्दः । पूर्यते पूः, सम्पदादित्वात् क्विप् । पुर-नं.-५६४–शरी२. द्र० अङ्गशब्दः । पुरति पुरम् । पुर-न. - १००३ - वेश्याग्याने रहेवानु स्थान. [] वेश्याश्रय, वेश । * पुरति पुरम् । 'पुर-५ - १९४२ - गूगानुं जाउ. द्र० गुग्गुलुशब्दः । पुरःसर- ५ - ४९८ - अग्रेसर, नाय. द्र० अग्रतः सरशब्दः । * पुरः सरति पुरःसरः । पुरकेतु - ५ - ११ - ( प . - ) शिव. पुरघातिन - - १० ( प . - ) शिव. पुरजयिन् - ५ - ११ - ( प. ) - शिव. पुर जिव - ५ - ११ - ( प. ) - शिव पुरतस् - अ. - १५२९ - मागण पुरस्, पुरस्तात्, अग्रतस् । * पुरं तस्यति पुरतः । पुरदमन-५ - ११ - (प.) - शिव. पुरच्छिद् - ११ - (प.) - शिव. पुरदारिन - ५ - ११ - (प.) - शिव. पुरद्रुह् - ५ - १०- (प.) - शिव. पुरद्वेषिन्र - ५ - १०- (प.) - शिव पुरध्वंसिन -५ -१०- (प.) - शिव. पुरनिहन्त-५ - ११ - ( प. ) - शिव. पुरन्दर-५- १७१-४न्द्र. द्र० अच्युताग्रजशब्दः । * पुराणि अरीणां दारयति, त्रिपुरं वा पुरन्दरः, इति खान्तो 'पुरन्दर भगन्दरौ' ।५।१।११४॥ निपात्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy