SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ४२९ पल्बल पलाद-पु-१८७-राक्षस. द्र० असूक्पशब्दः । * पलमत्ति पलादः । पलायन--.-८०२-नासी सते. द्र० उपक्रमशब्दः । * पलायते पलायनम् । पलायित-५-८०५-नासी गयेता. 7 नष्ट, गृहीतदिशू, तिरोहित । * परावृत्य अयते पलायितः, 'उपसर्ग स्यायो १२।३।१००॥ इति रस्य लत्वम् । पलाल-धुन.-११८२-मनाना २हिता , पण. ] पल । * पल्यते पलालः, 'ऋकृप'-(उणा-४७५)। इत्यालः, पुक्लीबलिङ्गः । पलाश-न-११२३-पत्र, पां. द्र० छदशब्दः । * पलति पलाशम् । 'पलेराजः'-(उणा-.५३३)॥ पलाश-y-११३६-पसारा वृक्ष, मापसे. द्र० किंशुकशब्दः । प्रशस्तानि पलाशानि सन्त्यस्य पलाशः, अभ्रादित्वादः, पलं मांसमश्नुत इव रक्तपुष्यत्वाद्वा । 'पलाश'-.-१३९५-नीलो वर्ष ट्र० तालकाभशब्दः । 'पलाशिन-धु-१११४-ga द्र० अहिपशब्दः । पलिक्नी-स्त्री-५३४-३६ स्त्री. ____ * पलिता पलिक्नी. 'क्नः पलिता'-।२।४। ३७॥ इति ड्यां साधुः । पलिक्नी-स्त्री-१२७०- मालवाणी गाय. 1 बालगर्भिणी, [मलिनी शे. ११२] । * पलति गर्भ गच्छति पलिता सैव पलिक्नी, 'क्नः पलितासितात्'-१२।४।३७) इति ङ्यां साधुः । 'मलिनी बालगर्भिणी' इति माला । . पलिघ---७८६-(श. १८) सोया पाये। साडी, डियाजी ग. 0 परिघ, परिघातन । * परिहन्यतेऽनेन परिघः, लोहबद्धो लगुडः, 'परेघ:, ।५।३।८।। इत्यलि घादेशःघोलत्वे पलियेऽपि । पलित-धुन.--५७१-वृद्धावस्थाथी घोणा येत वाण. *पलति-याति श्वेतत्व पाकात् पलितम् , पुक्लीवलिङ्गः, 'हृश्शारुहि'-(उणा-२१०) ।। इति तः। पल्यङ्क-.-६८३-५, मारला. 0 मञ्च, मञ्चक, पर्यङ्क, खट्वा । * पर्यञ्च्यते पर्यङ्घयते वा पर्यङ्कः, 'परेघाङकु-१२।३।१०३॥ इति लत्वे पल्यङ्कः । पल्यङ्क-५-६७९-(शि. ५१) साहा. 0 पर्यस्तिका, परिकर, पर्यङ्क, अवसक्थिको । पल्ययन-न.-१२५२-५मा. पर्याण । * परितोऽश्वपृष्ठमेति पर्याणम्, 'कल्याणपर्याणादयः' (उणा-१९३) ॥ इति साधुः। पल्लव-न.-११२३-ॐण. किसलय, किसल, 'किशलय' । ** 'पल्ल गतौ पल्लति पल्लवः, क्लीबलिङ्गः, ‘वडिवटि'-(उणा-५१५) ॥ इत्यवः । पल्लवक-.-३३१-धूता, व्यभिचारी. C] पिङ्ग, विट । * पल्लति-चतुरं गच्छति पल्लवः, 'वडिवटि’-- (उणा-५१५)॥ इत्यवः, स्वार्थे के पल्लवकः पल्लवयतीति वा । पल्ली-स्त्री-१२९८-गरोणी. ट्र० कुड्यमत्स्यशब्दः । * पल्लति गच्छति पल्ली । पल्लूर-न.-१०७०-(शे १६२) यो पारी, द्र, अपशब्दः । पल्वल-धुन.-१०९५-नानुसरोवर. 0वेशन्त, [तल्ल शि. ] * 'पल गतौ' पल्यते पल्वल:, पुक्ली . बलिङ्गः 'शमिकमि'-(उणा-४९९) ।। इति वलः । तल्लो देश्यां संस्कृतेऽपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy