SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पर्ष मूल पर्व' मूल - न . - १४८ - यश पूनम डे थौदृश अभासनो વચલા ભાગ. * पर्वणो मूलं पर्व मूलम्, भूतेष्टापञ्चदश्योरन्तरम् । भूतेष्टा- चतुर्दशी । पर्व योनि - ५ - १२०० - गडमाथा उत्पन्न थनार प्रक्षु माहि * पर्व योनिरेषां पर्वयोनयः इक्ष्वाद्याः, आदिशब्दाद् तृणव शाद्याः । पत्र 'रि-५ - १०५ (शे. १३) चंद्र. ० अहिग्जशब्दः । पर्व सन्धि-५ - १४९- पूनम (समास) ने पडवानी વચ્ચેના સ`ધિકાળ. फर्शन् । पशु-५-७८६-५२शु, उडाडो. द्र० कुठारशब्दः । * पृणाति पर्शुः, 'प्रः शुः - ( उणा - ८२५) ।। इति शुः । पशुका - स्त्री - ६२७-५मानी यांसणी. [D] वक्रि । पूयते मांसादिना पशु', 'प्रः ( उणा - ८२५) ॥ इति शुः के पशु का । पशु पाणि - ५ - २०७ - गणेश द्र० आखुगशब्दः । * पशुः पाणावस्य पर्शुपाणिः, यौगिकत्वात् शुः' परशुधर इत्यादयः । पशुराम - ५ - ८४८ - (शि. ७४ ) परशुराम. द्र० जामदग्न्यशब्दः । पश्वध-५-७८६--५२शु, लाडो. द्र० कुठारशब्दः । * पशुकाभिन धीयते पश्वधः; स्थादित्वात् कः । पद - स्त्री - ४८१-सला. द्र० आस्थाशब्दः | * पृणन्त्येनां (उणा - ८९७) ॥ पल-पु.न.-६२३-मांस. द्र• आमिषशब्दः । Jain Education International ४२८ पषद्, स्त्रीलिङ्गः, 'प्रःसद्' * पलति देह पलम्, पुंनपुंसकः । पल-पुन. - ८८४ - यार उष (वन) प्रभाणु. * पलति पलम् पुंक्लीबलिङ्गः । पल-पुन.-११८२-अनान रहित छोड, पराण, ३३५. पलाल । * पलति पलः । पुंक्लीचलिङ्गः । पलगण्ड- ५ - ९२२ - अडियो, बीपनार अभिधानव्युत्पत्ति [] लेप्यकृत् [ लपक शि. ८१] । * पलेन मांसेनेव मृदादिना गण्डति संहन्ति पलगण्ड: । पलङ्कष - ५- ११४२- गूगजनुं जाउ. द्र० गुग्गुलुशब्दः । * पलं मांस कपति पलङ्कपः प्रपोदरादित्वात् मोऽन्तः । पलङ्कष - ५- १२८५- (शे. १८४) सिंह. द्र० इभारिशब्दः । पलङ्कषा- स्त्री-६८५-वाण. द्र० कृमिजाशब्दः । * पलं कषति पलङ्कषा, 'बहुलम् ||५|१|२|| इत्यत्रापि ख । पलङ्कषा - स्त्री - ११५६ - गो. द्र० गोक्षुरशब्दः । पलप्रिय - ५- १८८ - (शे. 3७) राक्षस. द्र० असृक्पशब्दः । पलल - 1. - ६२२-मांस. द्र० आमिषशब्दः । पलत्यनेन पललम् । 'मृदिकन्दि'- ( उणा - ४६५) इत्ययः । पललज्वर-५-४६२- ( शे. १०६) पित्त. पित्त, मायु, [पलाग्नि, अग्निरेचक शे. १०६ ] । पलशत- 1. -८८५-१०० पल वन. 0 तुला । * पलानां शत पलशतम् । पलानि - ५ ४६२ - (शे. १०६) पित्त. पित्त, मायु शे. १०६] । For Private & Personal Use Only [ अग्निरेचक, पललज्वर www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy