SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पव पव-५-१५२१-धान्य कोरेनां शत अटी રાખવાં તે. - निष्णाव, पवन । * पूयते अलि पवः, धान्यादेनिबुसीकरणम् । पवन-.-१०१७-सूप । प्रस्फोटन । * पूयते पवनं तुषादिशोधनम् । पवन-'-११०६-वायु, पवन. द्र० अनिलशब्दः । ** पवते पवनः । पवन--.--१५२१-धान्याहिनां त ली રાખવાં તે. पव, निष्पाव । * पूयते पवनम्, धान्यादेनिंबु सीकरणम् । पवनवाहन-पु-११००-(शे. १७i) अनि. द्र० अग्निशब्दः । पवनाशन-पु-१३०२-सप, नाग. द्र० अहिशब्दः । * पवनमश्नाति पवनाशनः । पवनी-भी-१०१६-(दि. ८५) साव२४ी. 0 शोधनी, संमार्जनी, बहुकरी, वधनी, समूहनी । पवमान-धु-११०६-वायु, ५वन. द्र० अनिलशब्दः । * पवते पवमानः । पवि-पु-१८०–न्द्रिनु . ट्र० अशनिशब्दः । * पुनाति पविः, पुसि, हीरकस्य पवित्रत्वाम्नानात् । पवि-पु-११००-(शे. १९८) अनि. द्र० अग्निशब्दः ।। पवित्र--.-११९२-६', सल. 0दर्भ, कुश, कुथ, बहिष् । * पूयतेऽनेन पवित्रम् । 'ऋषिनाम्नो करणे ।' ।५।२।८६॥ इतीत्रः। पवित्र-पुन.-१४३५-पवित्र, शुद. अभिधानव्युत्पतिपावन, पूत, पुण्य, मध्य । * पूयतेऽनेन पवित्र, पुक्लीबलिङ्गः, वाच्यलिङ्ग इत्यन्ये। पवित्र--.-८४५-(शि. ७3) नो, यसपात. 0 उपवीत, यज्ञसूत्र, [ब्रह्मसूत्र शे. ७३ । पवित्र-न.-१०४०-(शे. १६०) तमु उदुम्बरशब्दः । पवित्र-न.-१२७२-(शे. ११७) आयर्नु छा५). ] गोविय, गोमय, भूमिलेपन । पशु-पु-१२१३-५४. 0 तिर्यञ्च्, चरि । * 'स्पशिः सौत्रस्तालव्यान्तः, स्पशति-बाधत पशुः, 'स्पशिभ्रस्जे: स्लुक च'- उणा ७३१) ॥ इत्युः । पशु-धु-१२७५-१४री. द्र. अजशब्दः । * स्पशति पशुः । पशुक्रिया-स्त्री-५३७-- 013131, भैथुन. द्र० कोमकेलिशब्दः । * पशूनां क्रिया-चेष्टा पशुक्रिया, पशुधर्मोऽपि । पशुधर्म-पु-५३६-शि ४४) भैथुन, अभी 31,. द्र० कामकेलिशब्दः । (पशुनाथ)--१९९-२४२. द्र० अहासिन्शब्दः । पशुपति-पु-१९९-२४२. द्र० अहासिन्शब्दः । * पशनां पतिः पशुपतिः, सुरनरतिरश्चां पशुत्वेनोक्तत्वात, 'आब्रह्मान्तं लोकाः पशवः' इति स्मृतेः । पशुरज्जु-स्त्री-१२७४-मे हो रा पशु चाय ते. 1 दामनी । * पशनां बन्धनाय रज्जुः पशुरज्जुः । पश्चात्ताप-पु-१३७८- पश्यात्ताप, परतावा. ट्र अनुकूलताशब्दः । * पश्चात् तपनं पश्चात्तापः । पश्चिम-न.-१४५९-छा, ५७. द्र० अन्तशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy