SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ४२७ --पद्यनू * पर्य नुयुज्यते पर्य नुयोगः । पर्युदश्चन--.-८८१-४२०४, हे. पर्यन्तपर्वत-४-१०३४-९५५ ५५ तनी नायन। 0 ऋण, उदार । पवत. * परितः उदञ्चनमुत्तमर्णाद् उद्धारत्वेन ग्रहण 1] पाद । पयु'दञ्चनम् । पये षणा-स्त्री-४९७-(शि. ३८) सेवा, मस्ति. * मुख्य-शैलान्ते अद्रपर्वताः पर्यन्तपर्वताः । द्र० आराधनाशब्दः । पर्यन्तभू-स्त्री- ९६३-सीमा... * पर्येषण पर्येषणा। अमरस्तु पर्येषणा 0 परिसर । परीष्टिश्च । श्राद्ध द्विजशुश्रूषेति विशेषमाह । * ग्रामस्य पर्यन्तेषु भूमिः पर्यन्तभूः । पर्वत-धु-१०२७-५'त. पर्यय-पु-१५०४-अति:म, मनु न. द्र० अचलशब्दः । * पव्य ते पूर्यत शिलाभिः पर्वतः, 'पृभृ'-- 0 अतिपात, अतिक्रम, आत्यय । * परित्यज्यायन पर्ययः, अत्र क्रमाभावात (उणा-२०७) । इत्यतः । पर्वाणि सन्त्यत्रेति वा 'मरुत् 'परेः क्रमे ।५।३।७३॥ इति धन नास्ति । पर्वणस्तः' ।७।२।१५।। इति । पर्वतकाक-पु-१३२३-- तनी आ31. पर्यवतथ्या-स्त्री-६५५-(शि. ५३) माधवाने द्र० काकोलशब्दः । માટે મેતીની સેરે. पर्वतजा-स्त्री-१०८०-नही. 10 वालपाश्या, पारितथ्या, (पायतिथ्या)। द्र० आपगाशब्दः । पय स्तिका-स्त्री-६७९-५८il. * पर्वताज्जाता पर्वतजा। 0 परिकर, पय'ङ्क, अवसक्थिका, पल्य! शि. ५९] पर्वताधारा-स्त्री-९३७-५वी. __* पर्यस्यते वेष्टयतेऽनया पस्तिः , के द्रा अचलाशब्दः । पर्यस्तिका । * पर्वता आधारोऽस्याः पर्वताधारा । .. पर्याण-न.-१२५२-५साण. पवन (द्वि. प.)--.-१४८-पूनम अने सभास. 0पल्ययन । पञ्चदशी, यज्ञकाल, पक्षान्त । * परितोऽश्वपृष्टमेति पर्याणम् । 'कल्याण- * पूर्यन्ते पितरोऽत्र पर्वणी, 'स्नामदि'पर्याणादयः' (उणा-१९३) ।। इति साधुः । (उणा-९०४) ॥ इत्यादिना वन् ।। पर्याप्त-हि.वि.-१५०५-२० प्रणे. पर्व न्-(दि. 4.)--.-१४९-पूनम (सभास) भने ___ * पर्याप्यते पर्याप्तम् । પડવાની વચ્ચે સંધિકાળ. पया'प्ति-स्त्री-१५०२-२क्षशीयन मन्याल ते. 0 (पर्वसन्धि )। ____* प्रतिपत्पञ्चदश्योर्यदन्तरं स सन्धिः पर्व । यद परित्राण, हस्तधारण, (हस्तस्थापन)। * पर्यापण' पर्याप्तिः । दुर्ग:-'प्रतिपत् पञ्चश्यास्तु सन्धिः पर्व । प्राच्यास्तु पर्वसन्याख्यमाख्यन् ।' पर्याय-५-१५०३-सनुभ. पर्वन् (दि. 4.)--.-११३०-is, अथि. द्र. अनुक्रमशब्दः । 0 ग्रन्थि, परुष् । * पर्य'यण पर्यायः, 'परः क्रमे' ।५।३।७६।। * पृणाति पर्व', 'स्नामदि'-(उणा-९०४) ॥ इति घम् । इति वन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy