SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ परत अभिधानव्युत्पत्तिइत्युषः । अपरुष्यतीति वा । 'पण'--.-११२३-५ परेत-धु-३७३-भरेवो. द्र० छदशब्दः । द्र० उपगतशब्दः। * पृणाति पर्णम् । 'इणुर्विशा'-(उणा-१८२) * परैति लोकान्तरे परेतः । इति णः । परेत-धु-१३५८-२म 4-1 ७१. 'पण"-५-११३६-पलाश. द्र. अतिवाहिकशब्दः । ट्र. किंशुकशब्दः। * कर्मणां परावृत्या इताः परेताः । पण शाला-स्त्री-९९४-४५, भुनियान वानी परेधवि-अ.-१५४२-(श. २०३) in हिसे. 0 उटज, (पण शाला)। परेष्टु-२त्री-१२६८-७ मत प्रस५ ४२ ॥३॥ पर्णमुपलक्षण तेन पर्णतणादेः शाला पर्णशोला । पणिन्-यु-१११४-वृक्ष, 3. गाय. बहुसूति । द्रअहिपशब्दः। * परमिच्छति परेष्टुः । पृषोदरादित्वात् । * पर्णानि सन्ति अस्य पर्णी । परैधित-५-३६१-या३२, सेव3. पर्दन-न.-१४०३-पा६ ते. द्र० किङ्करशब्दः । * पते पर्दनम् गुदजः शब्दः * परैरेध्यते वध्यते परैधितः । पर्णट-पु-४००-(शे. ८७) ५।५. (परोलक्ष)-धु-१४२५-१५था धारे. [मर्मराल शे. ८७) । परोष्णी-स्त्री-१३३७-वागण, याभायाश्यु.. पर्पटी-स्त्री-१०५५-५८४४1. - वल्गुलिका, मुखविष्ठा, तैलपायिका, [निशाटनी द्र० आदकीशब्दः । ___* पिपति पर्णटो 'कपट'-(उणा-१४४) इत्यटे शि. १२०] । निपात्यते । ____ * पर प्रकृष्टमुष्णमस्याः परोष्णी शीतासहत्वात्, पर विरुद्धमुष्ण तेजोऽस्या इति वा, तेजसान्धकारात् । पपरीक-पु-११००-(शे. १९४) अनि. पकटिन-पु-११३१-पीपण. द्र० अग्निशब्दः। प्लक्ष, (पर्कटी), जटिन् । पर्य-यु-६७९-५६isी. ___ * पर्कटाख्य फलमस्त्यस्य पर्क टी, यद् वाच द्र० अवसक्थिकाशब्दः । स्पतिः ‘फलं त्वेतस्य पर्क टम्' इति । पृच्छयते पर्क टी *पर्ययतेऽसौ पः , पग्गितोऽङ्गमिति वा त्यकारान्तात् ङ्यामीदन्तो वा, यत् शाश्वतः 'विज्ञेया पल्यकोऽपि । पकटी प्लक्षः, प्लक्षः पिप्पलपादपः' इति । पर्य-पु-६८३-माटो, ५1. पजन्य-:-१६४-मेध. 0 मञ्च, मञ्चक, पल्यङ्क, खट्वा । * पर्य'च्यते पर्ययते वा पर्यङ्कः। द्र० अभ्रशब्दः । * परिवर्षति गर्जति वा पर्जन्यः 'हिरण्यपज न्या- पर्यटन-न.-१५०१-५५ ४२ ते. दयः॥ (उणा-३८०) || इत्यन्यान्तो निपाल्यते । द्र० अटाटयाशब्दः । *पर्यटयते पर्यटनम् । पर्जन्य-धु-१७२-ॐन्द्र. (पर्यनुयोग)-५-२६३-प्रश्न. द्र० अच्युताग्रजशब्दः । पृच्छा, अनुयोजन, (अनुयोग), * परिपर्षति पर्जन्यः । । कथंकथिकता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy