SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ४०५ नैश्चिन्त्य नेम-५-१४३४१४।---अर्धाला. द्र. आपणिकशब्दः । दृ० अर्धशब्दः । * निगमे-पुरे मार्गे वा भवो नैगमः । * नीयते नेमः । 'अर्तीरि'-(उणा-३३८)इति मः | नचिक-न.--१२.६४ मन भाय. नेमि-धु-२८-२२मा तीथ २. Oनचिकी शि.११२ । नमिन् शि. २] । * नीचैश्चरति नैचिकम् । 'नैचिकी' इत्यन्ये । * धर्मचक्रस्य नेमिवन्नेमिः नेमीतीन्नन्तोऽपि दृश्यते नैचिकिन--(शि१२)-१२६४ महानु भाथु. यथा 'वन्दे सुत्रतनेमिनौ' इति । नैचिक । नेमि-५-३०-२२भातीय ४२. नचिकी-स्त्री-१२७०-उत्तभगाय. - अरिष्टनेमि । * नीचश्चरति नैचिकी । 'चरति' ।६।४।११॥ नेमि--५-३५-६विशमा उत्पन्न भगवान नेमिनाथ. इतीकण , 'प्रायोऽव्ययस्य' ७।४।६५॥ इत्यन्त्यस्वनेमि-स्त्री-७५६ जना जोरतो माग रादिलोपः । 0 धारा, प्रधि । नेपाली-स्त्री-१०६० (शि.९३) 'भासी धातु. * नयति नेमिः स्त्रीलिङ्गः, 'नीसा-'(उणा-६८७) द. करवीराशब्दः ।। इति मिः । नैमित्त-.-४८२ (शि. ३६) देवस, ज्योतिषी. नेमि-धु-१.५ (शे.१४)-यन्द्रमा. ट्र० आदेशिनशब्दः । द्र० अत्रिदृञ्जशब्दः । नैमित्तिक-धु-४८२-(शि. ३१) देवत, ज्योतिषी. 'नेमि'-.-१०९१-२२18. द्र० आदेशिन्शब्दः । नेमी, तन्त्रिका । नमेय--पु-८६९-३२३१२ ४२!, सा-यो(नेमि)-धु-११४२-त. બદલે કર . द्र० तिनिशशब्दः । द्र० निमयशब्दः । नेमिन-५-२८-२२मा तीथ ७२. * निमेये-परिवर्तनीये भवो नैमेयः । नेमि, अरिष्टनेमि । नैयायिक-५-८६२- यायि त शास्त्री 'नेमिन्'-५-११४२-तप छ. વિદ્વાન અથવા અભ્યાસી, द्र० तिनिशशब्दः । 0 आक्षपाद, योग । नेमी-स्त्री-१०९१--१२गी. * न्यायः-पञ्चावयववाक्यादिः, त वेत्ति अधीते - नमि' तन्त्रिका । वा नैयायिकः, न्यायादित्वात् इकण्, 'टवः पदान्तात् -' * नीयते जलमनया नमी: स्त्रीलिङ्गः । 1७।४।५॥ इत्यैकारागमः । नेरिन्-५-१७४-(श.1)--. नैरयिक-.-१३५८-(शि०-१२२)-ना२४१. द्र० अच्युताग्रजशब्दः । द्र० अतिवाहिकशब्दः । नैकमेद-न.-१४४९-अने: २. नैऋत-यु-१६९-ौत हिशानी स्वामी. ॥ उच्चावच, (नानाप्रकार) । नैऋत-यु-१८८-राक्षस. * न एको नकः, निरनुबन्धोऽत्र नः, 'नाम द्र० असृक्पशब्दः । नाम्नैकाथ्य' ।३।१।१८॥ इति समासः, नैकोभेदोऽस्य * नि तेर्दिक्पालस्य अपत्य नेतः । नैकभेदं नानाप्रकारमित्यर्थः । (नैकसेय) पु-१८७-राक्षस. (नैऋती)-स्त्री-१६९- रत द्र० असक्पशब्दः । नश्चिन्त्य-न.-७५-(शे० -२)-मोक्ष. नेगम-५-८६७-वेपारी. द्र० अक्षरशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy