SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ द्र० असूक्पशब्दः । * न न चेप्टे नृचक्षाः । 'चक्षः शिद् वा' (उणा९६९) इत्यस् । नृजल-.-६३३-भूत्र 0 मूत्र, वस्तिमल, मेह, प्रस्राव, स्रव । * नु:-नरस्य जल नृजलम् । नृत्त-न.-२८०-नाय. द्र० ताण्डवशब्दः । * नर्तनं नृत्तम् , 'क्लीबेक्तः' ।५।३।१२३॥ इति क्तः । नृत्य-न.-२८०-नाय. द्र० ताण्डवशब्दः । ___* नृत्यते नत्यम् , 'ऋदुपान्त्या-' ।५।१।४१॥ इति क्यपू । नृत्यप्रिय-पु-१३२० (शे.१८०) भो२. द्र० केकिनशब्दः । नृधम न-पु-१८९-मेहेत. द्र० इच्छावसुशब्दः । * नुः मनुष्यस्येव धर्मःश्मश्रुलत्वादिरस्य नृधर्मा। 'द्विपदाद धर्मादन्' ।७।३।१४१॥ इत्यन् समासान्तः, एवं मनुष्यधर्माऽपि । नृप-धु-६९०-२०म. राजन , राज , पृथिवीशक्र, मध्यलोकेश, भूभृत् , महीक्षित् , पार्थिव, मूर्धाभिषिक्त, भूप, प्रजोप, (भूपाल, लोकपाल, नरपाल), [मूर्धावसिक्त शि.५८] । नृपमन्दिर-न.--९९२-शभरस. 0 सौध । नृपलक्ष्मन्-न.-६१६(शे. १४१)- नु त्र . छत्र, आतपवारण, (आतपत्र, उष्णवारण)। नृपासन-न.-७१६-सिंहासन. - भद्रासन । नृयश-पु-८२२-अतिथिनी पूल ते मनुष्य यस. - अतिथिपूजन । * नृभ्यो यजनं दानं नृयज्ञः । नृवेष्टन-धु-२०० (श.४५) १४२. ट्र. अहहासिन्शब्दः । अभिधानव्युतत्तिनृशंस-५-३७६-३२, पापी. 0 कर, निस्त्रिंश, पाप । * नुन् श सति-हिनस्ति नृशंसः । नृसिंहवपुष-५-२१८ (शे. ७०) विष्णु, १५९५. द्र० अच्युतशब्दः । नेतृ-धु-४- (प.)- श६ वाया સ્વામિવાચક શબ્દ બને છે. नेतृ-धु-३५८-स्वामी, नाय. द्र० अधिपशब्दः । * नयति नियुङक्ते नंता । नेत्र-पु--.--, ७५-मांम. द्र० अक्षिशब्दः । * नीयतेऽनेन दृश्यमिति नेत्रम, पुक्लीबलिङ्गः । 'नीदाम्ब'-५।२१८८॥ इति त्रत् । नेत्राम्बु-न.-३०७-मांसु. द्र० अश्रुशब्दः । * नेत्रस्याम्बु नेत्राम्बु । नेदिष्ठ-1.-१४५२-अत्यत न०४. [] अन्तिकतम, नदीयस् शि. १३०] । * अतिशयेन अन्तिक नेदिष्ठम् । 'बाढान्तिकयो: साधनेदौ' ।७।४।३७॥ इति नेदादेशः, नेदीयोऽपि । नेदीयम्---(शि.१३०)१४५२-अत्यंत न. - अन्तिकतम, नेदिष्ट । * अतिशयेन अन्तिक नेदिष्ठम् । बाढान्तिकयोः साधनेदौ' |४॥३७॥ इति नेदादेशः, नेदीयोऽपि । नेपथ्य-.६४५-१२त्र, २, भा॥ वि. था થતી અંગશેભા. 0 वेष, आकल्प [वंश शि. ५०] * नेत्रयोः पथ्य नेपथ्य, पृषोदरादित्वात् । नेपाली-खी-१०६०-भसी धातु. द्र० करवीराशब्दः । *नेपालदेशभवस्वाद अभेदेन नपाली, नेपाली अपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy