SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ नैष्किक नैष्किक - ५ - ७२३ - हीनार ३५ा नागानो अधि अरी. रूपाध्यक्ष, [टङ्कपति शि०६२ ] | * निष्के - दीनारादौ नियुक्तो नैष्किकः, टकपतिरपि । (नैसप' ) - ५ - १९३ - नव निधि पैसा पो निधि. * जैनसमये तु नैसर्पाद्या निधयः, यदवोचाम त्रिषष्टिशला कापुरुषचरिते 'सर्पः पाण्डुकचाथ, पिङ्गलः सर्वरत्नकः । महापत्रः कालमहाकाल माणवकौ ॥१॥ तेपामेवाभिधानस्तु तदधिष्ठायकाः सुराः पत्योपमायुषो नागकुमारास्तत्रवासिनः ॥२॥ नैस्त्रिशिक- ५ - ७७१- तलवावा. * निस्त्रिंशः प्रहरणमस्य नैस्त्रि ं शिकः । 'प्रहरम् |६|४|६२ || इतीकण् । नो- अ. - १५३९- नहि, अभाव, निषेध. [ अ, न, नहि । * नयति नो, बाहुलकात् डो । यधा- 'नो जानीमः किमत्र विधास्यति ।' नौ- स्त्री - ८७६ - नाव, वडालु. ० तरणीशब्दः । * नुद्यते कर्णधारैनौ, स्त्रीलिङ्गः | 'ग्लानुदिभ्यां डौः' (उणा - ८६८) । नौकादण्ड- ५ - ८७७-सेसु, नाव भयावनारनो ६. द्र० क्षेपणीशब्दः । * येन नौर्वाह्यतेऽसौ नौकादण्डः । न्यक्कार - ५ - ४४१ - तिरस्मार, पराभव. द्र० अत्याकारशब्दः । * न्यक्करणं न्यक्कारः । न्यकृत-५ - ४४०– धिारायेओ. अपध्वस्त, धिक्कृत | * न्यक्क्रियते स्म न्यक्कृतः । न्यक्ष- ५ - १४३३- समस्त, मधु'. द्र० अखण्डशब्दः । ४०६ Jain Education International अभिधानव्युत्पत्ति * न्यक्ष्णोति-व्याप्नोति न्यक्षः, निष्क्रान्तमक्षादिति वा । न्यग्रोध- ५-६००- वाभ, अन्ने साथ આડા લાંબાકરે એટલી લખાઈ. [] व्याम, व्यायाम [वियाम, बाहुचाप, तनूतल शे०-१२५] । * न्यग् रुणद्धि न्यग्राधः । न्यग्रोध - ५ - ११३२-१३. [] बहुपात्, वट, वैश्रवणालय | * न्यग् रोहति न्यग्रोधः, 'वीरुन्न्यग्रोधी' ॥४॥१ २१ ॥ इति धत्त्वे साधुः, न्यक् तिर्यग मार्ग मूलै रुणद्धि वा । न्यङ्कु-५- १२९३-शगुनी मेड नत * न्यञ्चति न्यङ्कुः, त्रिकेण विपुलोन्नतः शम्बराकृतिः, 'नेरञ्चेः' (उणा - ७२४ ) इत्युः न्यत्कादित्वात् कत्वम् । न्यञ्च-५-१४२९–६, नीयु. द्र० कुब्जशब्दः । * नियतमञ्चति न्यग् । न्यञ्चित न. - १४८२ - नये सु | अधःक्षिप्त । * न्यञ्च्यते स्म न्यञ्चितम् । न्याद - ५ - ४२३- लोनन, जावु ते. द्र० अदनशब्दः । * न्यादन न्यादः । 'न्यादो नवा' | ५|३|२४|| इत्यलि निपात्यते । न्याय-५-७४२-न्याय, नीति. द्र० अपशब्दः । * नियतमीयतेऽनेन न्यायः, 'न्यायावाया'||३|१३४|| इति घत्रि निपात्यते । न्यायन'दृ-५-७१९- ( शे० - १४१) न्यायाधीश. D प्राड्विवाक, अक्षदर्शक | [ स्थेय शे. १४१ ] | न्याय्य - न.-७४३- न्याययुक्त, व्याजणी. द्र० अभिनीतशब्दः । * न्यायादनपेतं न्याय्यम्, 'न्यायादनपेते' |७| |१|१३|| इति यः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy