SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ auM प्रक्रियाकोशः ३९७ निशापति * निवहति निवहः । द्र० अवलोकनशब्दः । निवाप-५-३०५- तप, तियो भाटे आपेतु * निशाम्यते निशमनं "शमोऽदर्शन" જલાદિ દાન. ।४।२८॥ इत्यत्र दर्शने एव इस्व इति मताश्रयणाद् Oपितृतर्पण । हस्वः । * नितरामुप्यते दीयते निवापः । पितॄणां तर्पण निशा-स्त्री-१४१-रात्रि. पितृतर्पणम् । द्र० इन्दुकान्ताशब्दः । निवास-धु-९९१-५२. * निश्यति-तनूकरोति चेष्टा निशा । द्र० अगारशब्दः । निशा-स्त्री-४१८-७१६२. * निवसन्ति अस्मिन् निवासः । हरिद्रा, काञ्चनी, पीता, वरवर्णि नी । निवीत-न.-८४५-मां पसीना निशोकर-धु-१०५-यन्द्र. * नियत वीयते स्म निवीतम् । द्र. अत्रिग्जशब्दः । निवृत-न.-१४७४-धेशये. * निशां करोति निशाकरः । 9 परिक्षिप्त, वलयित, परिवेष्टित । निशागण--१४३-रात्रीनो समुह. * नितरां वियते निवृतम् । 0 गणरात्र । निवृत्ति-स्त्री-१५२२- निवृत्ति, ते. * निशागणो निशासमूहः । द्र० अवरतिशब्दः । निशाट-पु-१३२४-धुव3. * निवर्तन निवृत्तिः । द्र० उलूकशब्दः । निवेश-पु-१४९९-२यना. * निशायामटति निशाटः । । रचना, स्थिति । निशाटनी-श्री-१३३७-(शि. १२० )-वागण, *निवेशनं निवेशः । यामायायु. (निवेश)-धु-९७२-१२. वगुलिका, मुखविष्ठा, परोष्णी, तैलयायिका । द्र. अधिष्ठानशब्दः। निशात-न.-१४८४-तीदए ४२ये, नित निवेशन--.-९७२-२. કરાયેલું શસ્ત્ર. द्र. अधिष्ठानशब्दः । द्र० क्ष्णुतशब्दः । * निविशन्तेऽत्र निवेशनम् । * निशायते स्म निशातम् । निवेशन-न.-९७२-निगमनु अघ', श्रे०४ नगर. ___* वाचस्पतिस्तु-"निगमस्तु पत्तनाट्टे, तदद्वैतु निशात्यय-धु-१३९-(शे. १८)-प्रमाता. निवेशनम्", इति विशेषमाह । द्र० अहर्मुखशब्दः। निश-स्त्री-१४३-(शे. १८)-रात्रि. निशान्त--.-९९२-५२. द्र० इन्दुकान्ताशब्दः । द्र० अगारशब्दः । * शेषश्चात्र-'निशि चक्रभेदिनी निषद्वरी * निशाम्यन्ति अस्मिन् निशान्तम् । 'अद्यर्थानिशिथ्या निइ घोरा वासरकन्यका || शताक्षी राक्षसी च्चाधारे' ।५।१।१२॥ इति क्तः, निशाया अन्तोयाम्या, घृताचिस्तामसी तमिः । शार्वरी क्षणिनी नक्तं, ऽत्रेति केचित् । शाची वासुरा उशाः ॥१॥ नक्तमव्ययम् । तुङ्गी निशापति-धु-१०४-4-5. देश्याम ; संस्कृतेऽपि । द्र. अत्रिहग्जशब्दः । निशमन-न.-५७७-नेते. * निशायाः पतिः निशापतिः । ना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy