SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ निर्वाणी ३९६ अभिधानव्युत्पत्ति निर्वाणी-स्त्री-४५-१६मा तीथना शासन हवी. * निर्वाति भक्तानां दुःखाग्निः अनया निर्वाणी। निर्वात-धु-१४९४-५वन विनानी. * निर्वाति स्म निर्वाता वातः । निर्वाद-धु-२७१-नि. द्र० अपवादशब्दः । निर्वापण-न.-३७१-हिंसा. द्र० अपासनशब्दः । * 'पै ओ मैं शोषण' इत्यस्य निष्पूर्व स्य णिगि निर्वापणम् । (निर्वापण)--.-३८७-हान. द्र० अंहतिशब्दः । निर्वासन--३७१-हिसा. ट्र० अपासनशब्दः । * निवसतः प्रयुक्तिः निर्वासनम् । निविष-५-१३१२-२ विनानामगर, * निवि'षा अजगरादयः ।। निवी रा--स्त्री-५३०-पुत्र विनानी विधवा स्त्री. - निष्पतिसुता, [अवीरा शि४३]। * निगतौ वीरौ पतिपुत्रौ अस्या निवी'रा, अवीराऽपि । निर्वृति-त्री-७४-मोक्ष द्र० अक्षरशब्दः । *नि वियते-सुखीभूयतेऽस्यामिति निवृतिः । निर्वृति-स्त्री-१३७०-सुप. शर्मन्, सात (शात), सौख्य, सुख, [शर्म', शि० २५] । * निवरण निवृतिः । निवृत्त-न.-१४८७-सि थये. - सिद्ध, निष्पन्न । * निर्वत ते स्म निवृत्तम् । निवेद-धु-३२१-५श्यात्ता५, राय. ____ * निवेदनं निवेदः । निवेश-धु-३६२-५॥२, भय, भी . द्र. कमण्याशब्दः । * निवि श्यते-भुज्यते निवेशः । निवेश-पु.-६३८-स्त्री कोरेती उपाय 0 उपभोग । * निष्पूर्वो विशिरुपभोगाथे वत'ते, निवेशनं निवेशः । नियंथन-न.-१३६३- छिद्र, मिस, ट्र० कुहरशब्दः । * निय॑थ्यन्तेऽनेन निय॑ थनम् । निहारिन-पु-१३९०-सुगन्ध. द्र० गन्धशब्दः । * निह रति अवश्यं निर्हारी । अब यो यं प्रति प्रसिद्धस्तदनुवादेनान्यस्य विधिः एवमन्यत्रापि । निर्वाद-पु.-१३९९-२०६, पान. द्र० आरवशब्दः । * निदिनं निर्हादः । निलय-:.-९९०-५२. द्र० अगारशब्दः । * निलीयन्यतेऽस्मिन् निलयः । निलिम्प-धु-८९(शे० ४)-देव. निलिम्पिका-धु-१२६६ गाय. द्र० अध्याशब्दः । * निलिम्पति निलिम्पा । “निगवादे नि" 1५।१।६२।। इति शः के निलम्पिका । निवसथ- १९६१-गाभ. द्र० ग्रामशब्दः । निवसन-न.-६७३-जीये परवान वस्त्र. द्र० अन्तरीयशब्दः । * निवस्यतेऽनेन निवसनम् । निवसन-न.-६६७-(शे. १३७)-वस्त्र, द्र० अंशुकशब्दः । निवह-पु-१४१२-समूह, समुदाय, द्र० उत्करशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy