SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ निशामणि ३९८ अभिधानव्युत्पत्ति(निशामणि)-- १०५-यन्द्र. * निशुम्भ मथति निशुम्भमथनी । द्र. अत्रिदृग्जशब्दः ।। (निशेश)-पु-१०४-यन्द्र निशामन-1०-५७६-नेते. द्र० अत्रिदृग्जशब्दः ।। द्र० अवलोकनशब्दः । निश्चय-धु-१३७४-निय. * 'शमिण आलोचने' निशामनम् । ० निर्णय, अन्त । निशारत्न-न.-१०५-यन्द्र. द्र. अत्रिदृग्जशब्दः । * निश्चयनं निश्चयः । *निशाशब्दात रत्न निशारत्नम् । यौगिकत्वात । निषङ्ग-धु-७८१-माय रामानुलायु. निशामणिः । 5. आसङ्गशब्दः । निशावमन-.-१४६-(शे. २१-५२. * निषज्ज्यन्ते बाणा अब निषङ्गः । . द्र० अन्धकारशब्दः । निषङ्गिन्-पु-७७१ (श. १७)-धनुर्धारी. निशावेदिन्-यु-१३२४-२४ो. ट्र० तूणिनशब्दः । ट्र० कुक्कुटशब्दः । निषद्या-स्त्री-१००२--12, हुआ. * निशां वेदयति ज्ञापयति निशावेदी । द्र० अट्टशब्दः । निशाह्वय-५-१४-(शे. २२)- पदा * निपीदन्ति अस्यां निषद्या । 'समज-' बहुल, (असितपक्ष), [कृष्ण शे. १२२] ।५।३।९९।। इति क्यपू । निशित-12-१४८४-ता६९) ४२ये, नित निषद्वर-धु-१०९०-हव. राये. द्र० कदमशब्दः । द्र० क्ष्णुतशद्धः । * निषीदन्ति अस्मिन् निषद्वरः कृश * निशायते स्म निशात , निशितम् । (उणा-४४१) इति रट् । 'छाशोर्वा' ।४।४।१२।। इति वा इत्वम् । निषद्वरी-स्त्री-१४३ (श. १५)-रात्रि. निशीथ-y-१४५-पत्रि . द्र० इन्दुकान्ताशब्दः। अर्धरात्र, महानिशा, [निःसंपात शि.11] । निषद--१४०१-सातभो २१२ (साथीना २१२) * नियत शेरतेऽस्मिन् निशीथः । 1 [निपाद शि. १२७) निशीथिनी-स्त्री-१४१-रात्रि. * निषीदन्ति स्वरा अत्र निषधो निषादाख्यः । द्र० इन्दुकान्ताशब्दः । यदाह-"निषीदन्ति स्वरा अस्मिन् निषादस्तेन * निशीथोऽस्ति अस्यां निशीथिनी । हेतुना ।" निशीथ्या-स्त्री-१४३-(शे. १८)-रात्रि. निषधा-स्त्री-९८०-नस सजनी सधानी, द्र० इन्दुकान्ताशब्दः । નિષધા નગરી. निशुम्भ-पु-३७१-बिसा. *नितरां स्यन्ति कर्माणि अस्यां निषधा 'ने: द्र० उपासनशब्दः । * निशुम्भनं निशुम्भः । स्यतेरधकू' (उणा-२५२) इति अधक् । निशुम्भ-६९९-५-यमा प्रति वासुदेव. निषाद--८९६थामा पुरु५ मने शूद्र २त्रीया * निशुम्भयति शत्रून् निशुम्भः । ઉત્પન્ન થયેલ ચાંડાળ. निशुम्भमथनी-स्त्री-२०५ -पावती. पारशव । द्र० अद्रिजाशब्दः । * निषीदति निषादः । ज्वलादित्वात् णः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy