SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ निर्वाणिन प्रक्रियाकोशः ३९५ निर्दिग्धिको-स्त्री-११५७-६॥ मायरी nी. ___* निष्पूर्वस्य यतणो णिचि निर्यातनम् । द्र० कण्टकारिकाशब्दः । निर्याम-५-८७६-वहा! यसाववाने शक्तिमान. * निर्दिह्यते निदि ग्धा, के निदिग्धिका । 0 पोतवाह, नियामक । निदेश-५-२५७-मासा भ. * निर्यामयति निर्यामः । ट्र० अववादशब्दः । निर्लक्षण-पु.-४३७-निशु. * निःशेषेण देशनं निर्देशः । 0 पाण्डुरपृष्ठ । * निर्गतानि लक्षणानि अस्य निल'क्षणः । निर्बन्ध-पु-१५००-आद. निर्लयनी-स्त्री-१३१५-(शि.११६) सापनी यणा. - अभिनिवेश । * निबन्धन निर्बन्धः । । अहिकोश, निर्वयनी, कञ्चुक । * 'नितरां लीयते निलयनी' इत्यन्ये । निर्बुसीकृत-न.-१९८३-छा। विनानु मनान, निर्धयनी-स्त्री-१३१५.सापनीया. साई ४२ धान. । अहिकोश, निलयनी, कञ्चुक । 0 पूत, 'बहुलीकृत' । ___* नितरां लूयते निल्वयनी, 'विदन'-(उणानिर्भर-धु-१५०६-अतिशय, . २७५) इत्यने निपात्यते । P० अतिमर्यादशब्दः । निवपण--.-३८७-हीन. * निःशेषेण भरोऽत्र निर्भरः । ट्र० अंहतिशब्दः । निर्मद-धु-१२२१-भविनानी थी. * निरुप्यते निवपणम् , निर्वापणमपि । उद्वान्त । निर्वर्णन-1.-५७७-ने ते. * निर्गतो मदोऽस्य निर्मदः । द्र० अवलोकनशब्दः । निर्मन्थदारु-न.-८२५-१२शिने साथी ___ * निवर्ण्यते निवर्णनम् । અગ્ર ઉત્પન્ન થાય તે. निर्वहण-1०-१५१४-समाप्ति. 0 अरणि । निष्ठा । * अग्रेनि मथनाय दारु काष्ठम् । * नितरामुह्यते निर्वहणम् । निर्मम-.-५५-यावती व्यापाशीना 1५मा तीय ४२. । निर्वाण--.-७४-मोक्ष. * निर्गता ममताऽस्मात् निममः ।। द्र० अक्षरशब्दः । निमुक्त-यु-१३१२--तरेसी या वाणा सा५. ** निर्वाति आत्माऽत्रेति निर्वाणम । ' निर्वाण0 मुक्तनिर्मोक, 'मुक्तकञ्चुक' । मवाते' ।४।२।७९॥ इति साधुः । * निमुच्यते स्म निर्मुक्तः । निर्वाण-त्रि.-१४९४-भुरत थयु, शान्त थg निमों क-पु-१३१५-सापनी in. (शनि आहिनु) द्र० अहिकोशशब्दः । * निर्वाति-शाम्यतिस्म निर्वाणोऽग्निः विध्यात * निर्मुच्यते निर्मोकः । इत्यर्थ: । 'निर्वाणमवाते' ।४।२।७९॥ इति साधुः. निर्याण-.-७५-भाक्ष. आदिशब्दात् निर्वाणो मुनिः, निर्वाण मुक्तिः निवद्र० अक्षरशब्दः । तिश्च । * निर्यान्ति सर्वदुःखानि अत्र निर्याणम् । निर्वाणिन्-.-५०-गव्योपशानामा तीथ"४२. निर्यातन--.-३७१ डिसा. द्र० अपासनशब्दः । * निर्वाणमस्ति अस्य निर्वाणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy