SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ निराकृति निराकृति - ५ - ८५६ - स्वाध्याय विनानो ब्राह्मण. वेदहीन 1 आकृतेः - जातेः निष्क्रान्तो निराकृतिः । यत् स्मृति: "अनधीत्य तु यो वेदान्, अन्यत्र कुरुते श्रमम् स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः || ” 'निरीश' - ५ - ८९१- स. द्र० कुटकशब्दः । निरीष - न.-८९१-४३ रहित ब द्र० कुटकशब्दः । * निष्क्रान्ता ईषाऽस्माद् निरीषम् । निरुक्त - न . - २५४ - पहन विभाग उरते. [ पदभञ्जन | * वर्णागमादिभिः पदानां निर्वचनं निरुक्तम् । (निरुक्त) -१०-२५० संग निरुक्ति । निरुक्ति-स्त्री-२५०-वेमां अंग ३९४ (निरुक्त) * वर्णागमादिभिनिर्वाचन निरुक्तिः निरुक्तम् । निरोध-५-१५०८- मटाव अस्वी२. 0 निग्रह | * निरोधनं निरोधः । निर्ऋति- स्त्री - १३८० - हरिद्रता. D अलक्ष्मी, कालकर्णिका । * निष्क्रान्ता ऋतेः सन्मार्गात् निर्ऋतिः । निर्ग - ५ - ९४७- देश. द्र० उपवत्तनशब्दः । * निर्गम्यतेऽस्मिन् निर्ग', 'निगो' देशे' ६ | १।१३३ ॥ इति साधुः । निर्गुण्टी - स्त्री - ११४७ - (शि. १०३) - सिहुवार, નગોડનું ઝાડ. द्र० निर्गुण्डीशब्दः । निर्गुण्डी - स्त्री - ११४७ - सिंहुवार, नगाउनु जाउ. सिंदुवार, 'सिंदुक, (सिंधुक ), इन्द्रसुरस, (इन्द्र• Jain Education International अभिधानव्युत्पत्ति सुरिस) निर्गुण्टी, इन्द्राणिका, [निर्गुण्टी शि. १०३ ] * निष्क्रान्ता गुण्डाद् वेष्टात् निर्गुण्डी । निर्मन्थ-पुं - ७६- साधु, भुनि. ० अनगारशब्दः । * ग्रन्थात् द्रव्यात् निष्क्रातो निर्ग्रन्थः । निग्रन्थन - d. - ३७० - हिंसा. द्र० अपासनशब्दः । * 'थुङ् कौटिल्ये' अनटि निर्ग्रन्थनम् । निर्घोष -५ - १३९९ - शह, ध्वनि. द्र० आरवशब्दः । * निर्घोषण निर्घोषः । निर्जर - ५ - ८८ - देव. द्र० अनिमिषशब्दः । * निष्क्रान्ता जराया निर्जराः सदा यौवनत्वात् । निर्जल -५ - ९५३ - पाणी विनानो देश [] जङ्गल, [जाङ्गल शि. ८४ ] । * निर्गतं जल्मत्र निर्जलः । निर्झर -५ - १०९६ - जरा. [] झर, सरि, उत्स, स्रुव, प्रस्रवण । * निर्झर्यति जलमंत्र निर्झरः । निर्झरिणी - स्त्री - १०८०- नही. द्र० आपगाशब्दः । * निर्झरोऽस्ति अस्या निर्झरिणी । निर्णय-५ - १३७४ निर्णय. [] निश्रय, अन्त । * निर्णयनं निर्णयः । निर्णिक्त-न. - १४३७- पाये, साई रामेलु शोधित, मृष्ट, धौत, क्षालित । * निर्णिज्यते स्म निर्णिक्तम् । निर्णेजक - ५ - ९१४- धोणी. रजक । [धावक शि १८० ] । * निर्णेनेक्ति- क्षालयति निर्णेजकः धावकोऽपि । निर्दिग्ध - ५ - ४४९- अणवान, पुष्ट. द्र० असलशब्दः । * निर्देवि स्म निर्दिग्धः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy