SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ निभ प्रक्रियाकोशः ३९१ निधान-न.-१९२-मं२. *निपिबन्ति अस्माद निपः । पुंक्लीबलिङ्गः। कुनाभि, शेवधि, निधि । स्थादित्वात् कः । * निधीयते एतदिति निधानम् । भुज्यादित्वात निपान-पु.--१०९२-64131, वा पासे ढारने कमणि अनटू । પાણી પીવાનું સ્થાન. (निधानेश)-पु-१९०-२व. [] आहाव, अकृप । द्र० इच्छावसुदशब्दः । * नितरां पिबन्ति अत्र निपानम् , पुक्लीबलिङ्गः, निधि-धु-१९२-म २. कृपस्य ममीपे शिलादिबद्धं पशुपानार्थ कुपोद्ध ताम्बस्थानम । निधान, कुनाभि. शेवधि । निपुण-धु-३४२-yिा, पी. * नियत धीयते निधिः, पुंसि । ट्र० अभिज्ञशब्दः । निधीश्वर--१०.०-ओ२२व. * नियत पुणति शोभनकर्मवाद निपुणः । द्र० इच्छावमुशब्दः। नियन्ध-y-२५७-विशेष अथ ने अनुसरना२(टी). * निधीनामीश्वर निधीश्वरः । * निबध्यते विशेषोऽस्मिन निबन्धः । निधुवन-.--.३७-ौथा निवन्धन-१०-२५.७----तारन न. द्र काम केलिदाब्दः । उपनाह । * निधूयन्तेऽङ्गानि अत्र निशुवनम् । * वीणाया निधन न चमणोपनाद्यने म निध्यान-न.-५७७-ने. उपनाहः, प्रान्ने यन तन्थ्यो नियमध्यन्ने वा । ट्र० अवलोकनशब्दः। निबन्धन-4.-१५१३-२३१, हेतु. * निध्यायते निभ्यानम् । द्र० कारणाब्दः । निबध्नाति नियन्धनम | निनद-५-१३९०-११ वान. निबह ण-.--३७०-हिसा. ट्र० आवशब्दः । * निनदन निनदः, 'नेन टगट'-।।५।३।२६।। १० अपामनशब्दः । * निपूर्वाद बृहेब' हा निबह णम् । इति वाइट। निबिट-.--१४४६-नि२.२. सान्द्र. निनाद-५-१३०.९.-२६, Mot. द्र० अविग्लटाब्दः । ट्र० आवशब्दः । * निबिडम्, निबिरीसम बिडबी गसौनीरन्ध्रे च' * निनदन निनादः । ७।९।१२०॥ इति साधू । निन्दा-श्री-२७१-निहा, 'यी. निबिरीस-१०-१४४७-निरन्त२, सान्द्र . द्र० अपवादाब्दः । ट्र० अविग्लशब्दः । * निन्दन निन्दा । * निबिडम्, निचिरीसम्, 'बिडचिरीमो नीरन्ध्र निन्दु- स्त्री-५३१-सेना सता भी तi हाय । च' ७।१।१२९॥ इति साध् । તેવી સ્ત્રી. निभ-.-३७८-७१, ४५८. * निन्दति आत्मान' निन्दुः । 'भृमृत-" द्र० अधिशब्दः ।। * नितरां तदिव भाति निभम । (उणा-७१६) इति बहुवचनाद् उः । निभ-५-१४६२-सभान, तुझ्य. निप-धुन.-1०१९-५८, ४२श. द्र० अमाशब्दः। द्र० करीरशब्दः । * नियत भाति निमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy