SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ निभालन निभालनन०- ५७७-ले ते. ० अवलोकनशब्दः | * निभाव्यते निभालनम् । निभृत-पु-४३१ विनया, नम्र. विनीत, प्रश्रित । * निभृतोऽचपलः । निमय - - ८७०-३२३२२, साहु, हो महल ४२वी. परिदान, विनिमय, नैमेय, परिवर्तन, व्यतिहार, वैमेय * निमान निमयः । निमित्त न.- १५१३- ४१२९५. द्र० कारणशब्दः । * निमिनोति निमित्तम् । 'पुतवित्त' (उणा - २०४) परावर्त्त', इति निपात्यते । निमित्त - d. - ७७७ (शे- १४३) - निशान, आनु लक्ष्य. वेध्य, लक्ष्य, लक्षशख्यक | निमित्तवित्-५-४८२-ज्योतिषी, हेवन. द्र० आदेशिनुशब्दः । * निमित्तं वेत्ति निमित्तवित, नैमित्तनैमि त्तिकावपि । निमीलन- 1 - ३२४ मृत्यु. ० अत्ययशब्दः । * निमील्यतेऽस्मिन्निनिन्द्रियैरिति निमीलनम् । निमीलन- २ - ५७८-धी ते. निमेष । * निमील्यते निमीलनम् । निमीश्वर -५ -५२ तीर्थ ४२. * परीषहोपसर्गादिनामनात् निमि: 'नमस्तु वा' (उणा - ६१३) इति उपान्त्यस्य वेत्वं स चासौ ईश्वरश्व निमीश्वरः । , निमेष - ५७८ - धीते. [D] निमीलन । * निमेषण निमेषः । ३९२ Jain Education International उत्सर्पिली ना १९ मा अभिधानव्युत्पत्ति निमेष - ५· - १३६ - नोपला. * निमेषोऽक्षिस्पन्दकालः । निमेषत- ५ - १२१३ - ( शे. १७५ ) - द्योत, मागीओ. द्र० खद्योतशब्दः । निम्न- न.- १०७१ - गंभीर, अॅड. गंभीर, गम्भीर | * नितरां मीयते निम्नम् । 'सुनिभ्यो माङो डित् ' ( उणा - १०९) इति नः, निमनति इति वा । निम्न-न. - १३६४- छिद्र, मित्र. ० कुहरशब्दः । * निमिमीतेऽत्र निम्नम् । 'सुनिभ्यो माङो हित्' (उणा - २६६ ) इति नः । निम्नगा - स्त्री - १०८०-नहीं. ० आपगाशब्दः । * निम्नं गच्छति निम्नगा । निम्ब-५ - ११३९ - सीडो. द्र० अरिष्टशब्दः । * नयति रोगान् उपशम' निम्वः, 'डीनीबन्धि'( उणा - ३२५) इति निम्बः नित्र्यते सिध्यते वा । नियति- स्त्री- १३७९ - भाग्य. [] विधि, दैव, भाग्य, भागधेय, दिष्ट । * नियम्यतेऽनया नियतिः । नियन्तु - ५ - ७६० - सारथि. द्र० क्षत्तृशब्दः । * नियच्छति - नियन्त्रयति नियन्ता । नियम - ५ - ८२ - नित्य उर्भ, शौय-संतोपाहि પાંચ નિયમ. * नियम्यते चित्तमेभिर्नियमः । नियम - ५ - ८४३ - नियम, व्रत. पुण्यक व्रत । [ तपस् शे. १५३ ] । * नियम्यतेऽन्नाद्यत्र नियमः । नियमस्थिति - स्त्री - ८१-६ीक्षा, अवल्या. [ व्रतादान, परित्रज्या, तपस्या, शि.] For Private & Personal Use Only [प्रत्रज्या www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy