________________
आ
७६
अभिधान-व्युत्पत्ति
"आ" आ-स्त्री-२२६ (वि.१५) सभी
(६।४।१२८) इति इकण् । द्र० इन्दिराशब्दः ।
आकाश-न.-१६३-2418 *अटति अतति वा आ "क्वचित्"(५।१।१७१) द्र० अनन्तशब्दः । इति डः ।
*आकाशन्ते सूयो दयोऽस्मिन्निति आकाशं न आकर--१०३६-माण
काशते वा बाहुलकाद् दीर्घः । खनि, खानि, गजा ।
आकाशचमस-पु-१०५-(श. 23)-यन्द्र *आकीर्यन्ते धातवोऽस्मिन्नाकरः ।
द्र० अत्रिग्जशब्दः । आकर--१४१२ (शि.१२७)-समुह
(आकाश-स्फटिक द्वि.प.-पु-१०६८ सूर्यत द्र० उत्करशब्दः ।
અને ચંદ્રકાંત મણિ. आकल्प-पु-६३५-पत्र
खस्फटिक । वेष, नेपथ्य [वेश शि.५०] ।
___ *सूर्यकान्त चन्द्रकान्तौ द्वौ अपि आकाशस्फटि*आकल्पते इति आकल्पः ।
कारख्यौ इत्यर्थः, यद् वाचस्पतिःआकल्य-पु-४६२-रोग
स्फटिकास्तु त्रयस्तेषामाकाशस्फटिको वरः, द्र०आपाटवशब्दः।
द्वौक्षीरतैलस्फटिकावाकाशस्फटिकस्यतु ।। *अकल्यस्य भावः इति आकल्यम् ।
द्वौ भेदी सूर्य कान्तश्च चन्द्रकान्तश्च तत्र च इति । आकार-पु-२६१ (श८3)-मोसा .
आकीर्ण-.-१४७३-०२५२ द्र० अभिमन्त्रणशब्दः ।
C]सकीर्ण , सकुल, आकुल, कीर्ण । आकार-पु-१५१३-ध्यने नाव ना२ *आकीर्य ते इति आकीर्णम् । ઈશારો
आकुल-न.-१४७३-२५२ इङ्ग, इङ्गित ।
द्र० आकीर्ण शब्दः । आकृत्तिः इति आकारः ।
*आकोलति इति आकुलम् । आकारगुहन-न-३१४ (श.८०)-७२ छुपाया। आकृत-न.-१३८३ -मभिप्राय द्र०अवहित्थाशब्दः ।
द्र० अभिप्रायशब्दः । आकार गोपन-न.-३१४-मा ३१२ छुपा
*आकूयते इति आकूतम् । द्र०अवहित्थाशन्दः ।
आक्रन्द-पु-७९९-२४, युद्ध. *आकारस्य भ्रविकारमुखरागादेगेपिनमाच्छादन
द्र० अनीकशब्दः । माकारगोपनम्
*आक्रन्दन्त्यत्र कातरा इति आक्रन्दः ।
आक्रम-पु-१५११-मा भए आकारण-1.-२६१-माखायु
अधिक्रम, क्रान्ति । द्र०-अभिमन्त्रणशब्दः ।
*आक्रमण इति आक्रमः । (आकारणा)-श्री-२६१-मोखावयु
आक्रीड-५-१११२-माग, गाउन द्र० अभिमन्त्रणशब्दः ।
उद्यान । आकालिकी-श्री-११०५-वी
*आक्रीडन्तेऽस्मिन्नाक्रीडः । द्र० अचिरप्रभाशब्दः ।
आक्रोश-५-२७२-नि *आकालमुत्पत्तिकालं यावद् भवति इति
द्र० अभीषङ्गशब्दः । आकालिकी क्षणिकत्वात् "आकालिकमिकश्चाद्यन्ते"
*आक्रोशन इति आक्रोशः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org