SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आ ७६ अभिधान-व्युत्पत्ति "आ" आ-स्त्री-२२६ (वि.१५) सभी (६।४।१२८) इति इकण् । द्र० इन्दिराशब्दः । आकाश-न.-१६३-2418 *अटति अतति वा आ "क्वचित्"(५।१।१७१) द्र० अनन्तशब्दः । इति डः । *आकाशन्ते सूयो दयोऽस्मिन्निति आकाशं न आकर--१०३६-माण काशते वा बाहुलकाद् दीर्घः । खनि, खानि, गजा । आकाशचमस-पु-१०५-(श. 23)-यन्द्र *आकीर्यन्ते धातवोऽस्मिन्नाकरः । द्र० अत्रिग्जशब्दः । आकर--१४१२ (शि.१२७)-समुह (आकाश-स्फटिक द्वि.प.-पु-१०६८ सूर्यत द्र० उत्करशब्दः । અને ચંદ્રકાંત મણિ. आकल्प-पु-६३५-पत्र खस्फटिक । वेष, नेपथ्य [वेश शि.५०] । ___ *सूर्यकान्त चन्द्रकान्तौ द्वौ अपि आकाशस्फटि*आकल्पते इति आकल्पः । कारख्यौ इत्यर्थः, यद् वाचस्पतिःआकल्य-पु-४६२-रोग स्फटिकास्तु त्रयस्तेषामाकाशस्फटिको वरः, द्र०आपाटवशब्दः। द्वौक्षीरतैलस्फटिकावाकाशस्फटिकस्यतु ।। *अकल्यस्य भावः इति आकल्यम् । द्वौ भेदी सूर्य कान्तश्च चन्द्रकान्तश्च तत्र च इति । आकार-पु-२६१ (श८3)-मोसा . आकीर्ण-.-१४७३-०२५२ द्र० अभिमन्त्रणशब्दः । C]सकीर्ण , सकुल, आकुल, कीर्ण । आकार-पु-१५१३-ध्यने नाव ना२ *आकीर्य ते इति आकीर्णम् । ઈશારો आकुल-न.-१४७३-२५२ इङ्ग, इङ्गित । द्र० आकीर्ण शब्दः । आकृत्तिः इति आकारः । *आकोलति इति आकुलम् । आकारगुहन-न-३१४ (श.८०)-७२ छुपाया। आकृत-न.-१३८३ -मभिप्राय द्र०अवहित्थाशब्दः । द्र० अभिप्रायशब्दः । आकार गोपन-न.-३१४-मा ३१२ छुपा *आकूयते इति आकूतम् । द्र०अवहित्थाशन्दः । आक्रन्द-पु-७९९-२४, युद्ध. *आकारस्य भ्रविकारमुखरागादेगेपिनमाच्छादन द्र० अनीकशब्दः । माकारगोपनम् *आक्रन्दन्त्यत्र कातरा इति आक्रन्दः । आक्रम-पु-१५११-मा भए आकारण-1.-२६१-माखायु अधिक्रम, क्रान्ति । द्र०-अभिमन्त्रणशब्दः । *आक्रमण इति आक्रमः । (आकारणा)-श्री-२६१-मोखावयु आक्रीड-५-१११२-माग, गाउन द्र० अभिमन्त्रणशब्दः । उद्यान । आकालिकी-श्री-११०५-वी *आक्रीडन्तेऽस्मिन्नाक्रीडः । द्र० अचिरप्रभाशब्दः । आक्रोश-५-२७२-नि *आकालमुत्पत्तिकालं यावद् भवति इति द्र० अभीषङ्गशब्दः । आकालिकी क्षणिकत्वात् "आकालिकमिकश्चाद्यन्ते" *आक्रोशन इति आक्रोशः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy