SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया-कोशः निलंयनी शि. 11t] *अहेः कोश इव अहिकोशोऽहित्वक् । अहिच्छत्रा-सी-.९६०-७देशनु नाम प्रत्यग्रथ । *अहिच्छत्रमस्त्येषु इति अहिच्छत्राः अभ्रादित्वाद् अः । अहिच्छत्र-पु.११९७- डार २ द्र० अकोल्लसारशब्दः । *अहिच्छत्रदेशे भवत्वाद् अहिच्छत्रः । । अहित-धु-७२९-शनु द्र अभिमातिशब्दः । __ *न हितोऽहितः । अहितुण्डिक-५-४८८-गा३७-सा५ ५५नार व्यालग्राहिन् , आहितुण्डिक । (अहित्वच)--१३१५-सापनी यणी द्र. अहिकोशशब्दः । (अहिदं ट्रा)-स्त्री-१३१५-तम खेली सपना ६८ आशिष् , (आशी शि. ११९) । *अहे: दंष्ट्रा इति अहिदंष्ट्रा । अहिपङ्क- २०० (शे ४३)- ४२ द्र० अट्टहासिनशब्दः ।। अहिभय--.-३०-२.जयाने २१५क्षया था लय. ___*स्वपक्षात् राजपुत्रादेः अहेरिव गृहस्थितात् भय इति अहिभयम् । (अहिभुज)--(१४-५२.) मार, मोरया ભાવ સંબંધથી બનેલ શબ્દ. (अहिरिपु) । अहि भुज-पु-२३। (शे ८०)-१३ पक्षी द्र. अरुणावरजशब्दः । अहिभृत-५-१९९-२५२ अहनाय द्र. अट्टहासिनशब्दः । *अहिं बीभर्ति इति अहिभृत् यौगिकत्वात् उरगभूषणः । अहिरणिन्-धु-१३०४ (शे. १८७)- भुभवाया स५, २०४सपी. राजसप, भुजङ्गभोजिन् (द्विमुख श. 1८७)। अहिरिपु-पु-१४-भार, १५ माथा સંબંધ બનેલ શબ્દ D(अहिभुज् )। अहिर्बुध्न-पु-१९७-४२ द्र० अट्टहासिन्शब्दः । *अहिः शेषनागोबुध्नेऽस्य भूमूर्ते: इति अहिर्बुधन पृषोदरादित्वाद् रेफागमः द्वाभ्यांपृथक् पदाभ्यां प्रथमैकवचनान्ताभ्यां एक नामेत्यन्ये विभक्त्यन्तरेऽपि, -यथा "अहये बुध्नाय नमो बुध्नाय नमो नमो नमोऽस्तु गणपतये"। अहिर्बुध्नदेवता-स्त्री-११४-उत्त। नापनक्षत्र उत्तरभद्रपदा, प्रोष्ठपदा । *अहिर्बुध्नश्च देवता आसां इति अहिर्बुध्नदेवताः । अहो-4.-१५३७ (शि. १३८) आर्य वाय द्र० अङ्गशब्द । अहो-अ.-१५४२ (शे.२००)-आय वाय५६ द्र० अङ्गशब्दः । अहोरात्र-५ न.-१३८-शतस्विस *अहश्च रात्रिश्च इति अहोरात्रः पुंक्लीबलिङ्गः, "ऋक्साम"-(७।३।९७) इति द्वन्द्वे अदन्तो निपात्यते। अहूनाय-म.-१५३०-दही द्र० अञ्जसाशब्दः । *अह्वायेति विभक्त्यन्त प्रतिरुपकमव्ययम् यथा"अह्नाय सा नियमज, क्लममुत्ससर्ज” इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy