SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया - कोश: आक्षपाटलिक-५-४७९ (शि. ३५ ) - परीक्षा કરનાર कारणिक, परीक्षक । आक्षपाद - ५ - ८६२ - नैयायि न्यायिक, योग । * अक्षस्तृतीयनेत्र पादेऽस्य इति आक्षपादः, अक्षपादस्यायमाक्षपादः । आक्षारणा - स्त्री - २७२ (शि. १७ ) - मैथुन विषઅપવાદ મૂકવા તે. યક क्षारणा (दूषण) आक्षारित - ५ - ४३६ (शि. 37 ) उपडा साय द्र० अभिशस्तशब्दः । आक्षेप - ५-२७२ निध द्र० अभीषङ्गशब्दः । * आक्षेपण इति आक्षेपः । आखण्डल - ५ - २ (परि.) - ४न्द्र (रुढशह) आखण्डल - ५ - १७१-४न्द्र ७७ द्र० अच्युताग्रजशब्दः । * आखण्डयति इति आखण्डलः । आखनिक - ५- १२८८ - भु किर, किरि, भूदार, सूकर (सुकर ) कोल, वराह, क्रोड, पोत्रिन्, घोणिन् वृष्टि (सृष्टि) स्तब्धरोमन्, दंष्ट्रिन्, किटि, आस्यलाङ्गल, शिरोमर्मन्, स्थूलनास, बहुप्रज, [कुमुख, कामरूपिन्, सलिलप्रिय, तलेक्षण, वक्रदंष्ट्र, पङ्कक्रीडनक, शे. १८५ / १८६] । *आखनति इति आखनिकः, "आङः पणिपमि"( उणा - ३९) इति बहुवचनादिकः, आखनः खातविशेषः सोऽस्यास्तीति वा । आखु - ५. स्त्री - १३००-३६२ मूषिक, मूषक ( मुषक), वज्रदशन, खनक, उन्दुर, उन्दुरु, वृष, सूच्यास्य, वृषलोचन, [ उन्दर शि. १५५] । * आखनति इति आखुः पुंस्त्रीलिङ्गः ' पराङ्भ्यां शृखनिभ्याम् ” ( उणा - ७४२ ) इति द्विदुः । आखुग-५ - २०७ - गणपति हेरम्ब, गणेश विघ्नेश, (प्रमथाधिप, Jain Education International आग्नित्रा विघ्नराज), पर्शुपाणि, (परशुधर) विनायक, द्वैमातुर, गजास्य, एकदन्त, लम्बोदर, ( मूषिकरथ ) [ पृश्निगर्भ, पृभिशृङ्ग, द्विशरीर, त्रिधातुक, हस्तिमल्ल, विषाणान्त शे. १२/१३] । यौगिकत्वाद् * आखुणा गच्छति इति आखुगः, Sasu | आखेट - ५. - ९२७- शिर पापद्धि, मृगया, मृगव्य, आच्छोदन । *आखेट्यन्ते उत्त्रास्यन्ते प्राणिनोऽस्मिन् इति आखेटः । आखोर - ५- १५७ (शे. २६) - ना ३० उष्णशब्दः । आख्या - स्त्री - २६०-नाम द्र० अभिव्याशब्दः । * आख्यायते ऽनया इति आख्या । आगन्तु -५-४९९-महेमान द्र० अतिथिशब्दः । आगम - ५ - २४२ - आगम, शास्त्र राद्वान्त, सिद्धान्त संमय । कृतान्त, *आगम्यते इति आगमः । आप्तोक्ति, आगस्र - 1 - ७४४-२५५४ द्र० अपराधशब्दः । *अगति कुटिल गच्छत्येनेनाऽऽगः क्लीबलिङ्ग: "वस्त्यगिभ्यां णित्' (उणा - ९७०) इत्यस् । आगू - स्त्री - २७८ - स्वीजर द्र० अङ्गीकारशब्दः । *आगच्छत्यनया पौरुष इति आगूः स्त्रीलिङ्गः " भ्रमिगमितनिभ्यो डित्" ( उणा - ८४३) इति ऊः । आग्निमारुत- ५.१२३ - अगस्त्य ऋषि For Private & Personal Use Only द्र० अगस्तिशदः । * अनिश्च मरुच्च तयोरपत्य इति आग्निमारुतः तद ंशत्वात् अणि “देवतानामात्वादौ ” (७०४६२८) इत्युभयपदवृद्धी, “इवृद्विमत्यविष्णौ,” (३२८४३) इति आत्वापवादः इः, पीतान्ध्यादयो यौगिकाः । आग्नीधा- स्त्री - ८१४ - विष वगेरे खायी अग्नि www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy