SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ७४ अहङ्कारिन् *अहङ्कृतिः इति अहङ्कारः, वैजयन्तीकारस्तु "अभिमानस्तु अहङ्कारो गवोऽस्त्री' इत्याह । (अहकारीन्)---४३३ -4 अहंयुम् , अहंकृत । अहङ्कत -४३३--भिमानी अहयुस (अहङ्कारिन् ) *अहङ्कृतः अहङकारी । अहन्---१३८-हवस विवस, दिन, दिव, द्यु, वासर, घस्त्र (दिवा)। *अहते गच्छति इति अहः "वन्'(उणा-९०२) इति अन् निपात्यते । अहमग्रिका-स्त्री-३१८- ५सा पडे। मेम જે ક્રિયામાં વિચારાય તે. अहपूर्विका, [अहं प्रथमिका शि.२०] । अहमहमिका-स्त्री-३१७-९ शतमान छु, हु શક્તિમાન છું તેવો ગર્વ. परस्परमह शक्तोऽह शक्त इत्यस्यां अहमहमिका। अहपूर्विका-स्त्री-३१८-शि. 16 दु पहेलो हु પહેલો એવું વિચારે તે. D(अहमग्रिका), [अह प्रथमिका २२० । *अह पूर्वमित्यस्यां अह पूर्वि का । अहप्रथमिका-स्त्री-३१८ (शि.१८)- पड़े। હું પહેલે એવું વિચારવું તે अहं पूर्विका,(अहमग्रिका)। अहमति-y-१३७४-मज्ञान अविद्या, अज्ञान । *अहं इत्यस्य मननमित्यहमतिः, अनात्मन्यास्माभिमानात् अहं विभक्त्यन्तप्रतिरुपकमत्राऽव्ययम् । अहर्बान्धव-पु-९६-सूर्य ट्र० अंशुशब्दः । *अह्नः बान्धवः इति अहर्बान्धवः, यौगिकत्वात् दिनबन्धुः । अहमणि-पु-९५-९ द्र० अंशुशब्दः । *अह्नो मणिः इति अहमणिः यौगिकत्वात् दिनरत्नम् । अभिधान-व्युत्पत्ति अहर्मुख-4.-१३८-प्रभात प्रभात, व्युष्ट, विभात, प्रत्यूष, कल्य, प्रत्युषस् , उषस् काल्य, प्रातर् , प्रगे, प्राणे, पूर्वे द्युसू, गोस,) [निशात्यय, गोसर्ग शे १८] । __*अह्नो मुख आरंभः इति अहर्मुखम् अहस्कर-५-९७ - सूर्य द्र० अंशुशब्दः। *अहः करोतीति अहस्करः, ‘संख्या"(५।१।१०२) इत्यादिना टः यौगिकत्वात् वासरकृद्. दिनप्रणीः दिनकृदित्यादयः । अहार्य-५-१०२७-५वत द्र० अचलशब्दः । ____ *हतु अशक्यः इति अहाय: । अहि-पु-२१९ (शे. १७) विY द्र० अच्युतशब्दः । *अहं ते इति अहिः पुंस्त्रीलिङ्गः, "अम्भिकुण्ठि" (उणा-६१४) इति इः, न लोपश्च । अहि-५. स्त्री-१३०२-स सर्प, पवनाशन, भोगिन्, भुजङ्ग, भुजग, उरग, द्विजिह्व, व्याल, (व्याड), भुजङ्गम, सरीसृप, दीर्घजीह, काकोदर विषधर, फणभृत् , पृदाकु, हकर्ण, चक्षुःश्रवसू, कुण्डलिन् , विलेशय, दन्दशूक, दर्वीकर, कञ्चुकिन , चक्रिन , गूढपाद, पन्नग जिहग ललिहान, कुम्भीनस, आशीविष, 'आशीविष', दीर्घ पृष्ठ, द्विरसन, फणधर हरि, भोगधर, (गोकर्ण शि. ११५)। अहिंसा-स्त्री-८२४६ वने न भारते प्रथम भ. हिंसा प्राणव्यपरोपण तदभावोऽहिंसा । अहिकान्त-पु-११०६-५१न द्र० अनिलशब्दः। *अहिभिः काम्यते इति अहिकान्तः । अहिकाय-पु-१३१५-सपनु शरी२ भोग । अहिकोश-धु-१३१५-सापनी यणी निर्बयनी, निर्मोक, कञ्चुक, (अहित्व च्) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy