SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया-कोशः अस्तम् असुर-५-१२१८ (श.१७७)बाथा अशिर, हनुष, शकु, विथुर, जललोहित, उद्धर, स्तद्र०अनेकपशब्दः । ब्धसभार, रक्तग्रीव, प्रवाहिक शे. 3८, संध्याबल, असुरकुमार (4)--९०-भवनपति देव की रात्रिबल, त्रिशिरस् , समितीपद शे. ३४] । પહેલા ભવનપતિ *अमृक पिबतीति असृकपः । (असुराचार्य)-पु-१२०-शु असक्संश-पु-६४५ (शि. ५१)-१२ द्र० उशनस्शब्दः । द्र० कश्मीरजन्मनशब्दः । असुराहव-न.-१.४९-zi (अमृकूपर्याय)-५-६४५-शर कांस्य, विद्युत्प्रिय, घोष, प्रकाश, वङ्ग द्र० कश्मीरजन्मनशब्दः । शुल्वज, घण्टाशब्द, (कास), खग, लोहज, मल । असृग्धरा-स्त्री-६३०-यामडी ___ *असुरस्य कसनाम्न आहवाऽस्य इति असु द्र० अजिनशब्दः । राहवं क समित्यर्थः । असृग धरति इति असृग्धरा । असुरो-स्त्री-४१९-राई असृग-.-६१९-बोली . क्षव, क्षुताभिजनन, राजिका, राजसब प, असृग-1.-६२१-सोही कृष्णिका । रक्त, रुधिर, आग्नेय, विस्त, रसतेजसू , ____ *अस्यते शाकादौ इति असुरी “वाश्यसि" रसभव, शोणित, लोहित, वाशिष्ठ, प्राणद, आसुर, क्षतज, मांसकारिन् , अस्त्र, [शोध्य, कीलाल शे. (उणा-४२३) इति उरः असुरस्त्रीव वा । १२८] । असुहृद्-५-७२९ (शि. १3)-शत्रु *अस्यति अनेनेति असृक कलीबलिङ्गः, बहुलम् द्र०अभिमातिशब्दः । (५।१।२) इति ऋतूप्रत्ययः नसृज्यते वा । *न सुहृदिति असुहृत् । असौम्यस्वर-पु. ३४९-५२१ २२वाये। असूया-स्त्री-३२३-भाजन गुगामा होषारोपण अस्वर । *असूयनमिति असूया । *न सौम्यः स्वरोऽस्य इति असौम्यस्वरः । असूक्षण--.-१४७९ (शि. १३२)- मना६२ अस्त-.-३२४-२५ द्र०अनादरशब्दः । द्र० अत्ययशब्दः। असूक्षण-न-१४७९-मनार *अस्यते ईति अस्तम् । द्र०अनादरशब्दः । अस्त-पु-१०२७-मस्ताय त चरमाद्रि । *न सूक्ष्म ये इति असूक्षणम् । *अस्यत्यर्कादीन् अस्यते वा इति अस्तः असूक्कर-५-६२०-२सधातु "दम्यमि"-(उणा-२००) इति तः । द्र०अग्निस भवशब्दः । अस्तम्-न.-१४८२-३४ होघे *असृगू रक्तं करोति इति अमृक्कर: “हेतुतच्छील” । नुन्न, नुत्त, निष्ठ्युत, 'निष्ठूत', आविद्ध, (५।१।१०३) इति टः । निस, ईरित [चोदित शि. १२४] असकप-पु-१८८-राक्षस *अस्यते स्म इति अस्तम् । राक्षस, पुण्यसंभव, नृचक्षस्, यातु, आशर, अस्त-अ.-१५६९-अदृश्य कौणय, यातुधान, रात्रिञ्चर, रात्रिचर, पलाद, कीनाश, *अस्यते इति अस्त बाहुलकात् तम् यथारक्षस, निकसात्मज, (नैकसेय, व्याय, ऋन्याद, कर्बुर "अस्तंगते शशिनीति" । नैऋत, [पलप्रिय, खसापुत्र, कर्बर, नरविष्वण शे.३७ । अस्ताग-पु.-५२-गत योनिशाना ५२मां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy