SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अस्त ७२ તીર્થકર न विद्यते गाम्भीर्यात् स्तागो लरध अध्वाताऽस्येति अस्तागः । अस्ताघ-4.-१०७०- सत्यात द्० अगाधशब्दः । *तिष्ठतीति स्ताघ पृषोदरादित्वात् , न स्ताघ इति अस्ताघम् । अस्ति-4.-१५४१-डापापा *सत्त्वे सत्तायां अस्तीति तिवन्त प्रतिरुपकः, यथा- “अस्तिक्षीरा ब्राह्मणी" । अस्तिनास्तिप्रवाद)-1.-२४७-याथा पूर्वन नाभ. यल्लोके यथाऽस्ति यथा वा नास्ति, अथवा स्याद्वादाभि प्रायेण तदेवाऽस्ति नास्तीति प्रदवति इति अस्तिनास्तिप्रवादम् । अस्तिमत्-धु-४७७--धनवान धनिन् । अस्ति इति अव्यय धनार्थे, अस्ति धनं अस्यास्तीति अस्तिमान् । अस्तु-4.-१५२८ द्र० अलमशब्दः । * अस्तु इति तीवन्तप्रतिरुपकोऽव्ययः । अस्तेय-न.-८१-योगना त्याग, त्रीने यम स्तेयमदत्तादानं तदभावोऽस्तेयम् । अस्त्र-न.-(६-परि)-पाय वाय; या गाता શબ્દ अस्त्र-त.-२२८-महेवनु पु०५ *अस्त्रं आयुधम् । अस्त्र-न. ७७३-१त्र आयुध, हेति, प्रहरण, शस्त्र । *अस्येति इति अस्त्रं "ट्” (उणा-४४६) इति त्रट् । अस्त्र--७७५-धनुष्य धनुष् , चाप, इष्वास, कोदण्ड, धन्वन् , कामुक, द्रण, आस, [घनू , धनु, शरासन शि. १७] *अस्यन्ते बाणा अनेन इति अस्त्रम् । अभिधान-व्युत्पत्ति अस्त्रकण्टक-पु-७७८ (श. 1४३ माय) ___ द्र० अजिह्मग शब्दः । (अस्त्रग्राम)--१४१४---शख समुख *अस्त्राणां ब्रजः इति अस्त्रग्रामः । अस्त्रशेखर न.-७८७ (शे. 1५२)-सपाना मભાગ જેવું શસ્ત્ર [हुल, मुनय शे. १५२] । अस्त्रसायक-पु-७७९ (शे. १४४)-सादानु माय द्र० एषणशब्दः । अस्त्री-७८४ शे. १४७-७१ द्र. असिधेनु शब्दः । अस्थाग-1.-१०७०-सत्यत द्र० अगाधशब्दः । *स्थग्यते इति स्थागं न स्थागमिति अस्थागम् । अस्थाघ--.-१०७०-सत्यता द्र० अगाध शब्दः । *तिष्ठति जनोऽत्र इति स्थाधम् , “स्थार्ति-(उणा१.९) इति घः न स्थाघमिति अस्थाघम् । अस्थि--.-६१९-११ कुल्य, भारद्वाज, मेद स्तेजस् , मज्जकृत् , मांसपित्त, श्वदयित, कर्कर, देह, धारक, मेदोज, कीकस, सार, [हड्ड शि. ४८.] । ___*अस्यते इति अस्थि क्लीबलिङ्गः, “वीसञ्जि" -(उणा-६६९) इतिथिक् । अस्थिकृत्-४-६२४-भेद, यी मेदस् , वपा, मांसतेषस् , मांसज, गौतम, वसा । *अस्थीनि करोतीति अस्थिकृत् । अस्थितेजसू-५-६२८ (शि.४८)-Hom . કાની ચરબી द्र०अस्थिसंभवशब्दः । अस्थिधन्वन-पु-१९७-महान ट्र०अट्टहासिन्शब्दः । *अस्थिमय धन्वाऽस्य इति अस्थिधन्वा । अस्थिरपञ्जर-५-६२८-पि२ करक, कङ्काल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy