SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ असार ७० असार-न.-१४४६- भु फल्गु । अनास्ति सारः अस्मिन् इति असारम् । असि-पु-७८२-तवार चन्द्रहास, करवाल, निस्त्रिश, कृपाण, खठा, तरवारि, कौक्षेयक, मण्डलाय, ऋष्टि, रिष्टि, [सायक, श्रीगर्भ, विजय, शास्तृ, व्यवहार, प्रजाकर शे. १४४ धर्मपाल, अक्षर, देव तीक्ष्णकमन् , दुरासद, सग, रुद्रतनय, मनुज्येष्ठ, शिवकर, शे. १४५, करपाल, विशसन, तीक्ष्णधार, विषाग्रज, धर्म प्रचार, धाराङ्ग, धाराधर, करालिक शे. १४६, चन्द्रभास शस्त्र श. १४७] । *अस्यते इति असिः पुलिङ्गः “पदिपठि"(उणा-६०७) इति इ. प्रत्यय. । शेषश्चात्र "असिस्तु सायकः। श्रीगो विजयःशास्ता, व्यवहारः प्रजाकरः । धर्मपालोऽक्षरोदेवस्तीक्ष्णकर्मा दुरासदः ॥१॥ प्रसङ्गो रुद्रतनयो, मनुज्येष्ठ शिवङ्करः । करपालो विशसनस्तीक्ष्णधारो विषाग्रजः ॥ धर्म प्रचारो धाराको, धाराधरकरालिकौ ॥२॥ चन्द्रभासश्चशस्त्रः ॥” इति ।। असिक-न.-५८१-हे।8ने नायो माग *अधरस्याऽधो भागोऽस्यते इति असिक' "क्रीकलि"-(उणा-३८) इति बहुवचनाद् इकः प्रत्ययः । असिक्नी-२त्री- ५२१-अतपुरमा निभायेसी स्त्री *असिनाऽसिक्नि; "नः पलितासितात्" (२१४३७) इति ङ्यां साधुः । असित-पु-१२०-शनि । शनैश्चर, शनि, छायासुत, सौरि, सप्तार्चिष रेवतीभव, मन्द. क्रोड, नीलवासस [पङगु श्रुतकमन् , महाग्रह शे. १५, श्रुतश्रवोऽनुज, काल, ब्रह्मण्य, यम, स्थिर,रात्मन् श. १६ सौर शि. १०] । *असितः कृष्णाङ्गः । असित-:-१३९७-श्याभवण कृष्ण, मेचक, राम, श्यामल, श्याम काल, नील, शिति । सितविरुद्धः इति असितः । (असितपक्ष)-यु-१४७-०९५५क्ष अभिधान व्युत्पत्ति बहुल । असितानन-५-१२९२-४ा भुममा परे। गोलागृल । असिधावक-पु-९१६-सालियो, १२५ कोरे ધસનાર शाणाजीव, शस्त्रमाज, भ्रमासक्त । *असीन धावति शोधयतीति असिधावकः । असिधेनु-सी-७८४-७२ क्षुरी, छुरी, कृयाणिका, कृपाणी, शस्त्री, असि. पुत्री [अस्त्री, कोशशायिका, पत्र, धेनुका श. १४७ क्षुरिका, छुरिका शि. १८] । ___*चिन्तितार्थप्रदायित्वाद् असिरुपा धेनुः इति असिधेनुः । असिपत्रक -११९८-श२31 इक्षु, रसाल । *अस्याकाराणि पत्राणि अस्येति असिंपत्रकः । असिपुत्री-स्त्री-७८४-७२। द्र०असिधेनुशब्दः । *असेः पुत्रीव हरस्वत्वाद् असिपुत्री । अशु (म.प.)-न.-१३६७-प्राण जीव, जीवित, प्राण, [जीवातु शि १२४.] । *अस्यन्ते इति असवः पुंसि बहुवचनान्तः 'भूभृत”-(उणा-७१६) इति उसःप्रत्ययः । असुख-न.-१३७०-दु: ५ द्र०अतिशब्द: । न सुख इति असुखम् । असुमत्-पु-१३६६-७ भविन्, जीव, सत्व, देहभृत्, जन्यु, जन्तु, (संसारिन् , शरीरिन्, देहभाजू), [प्राणिन् (२.१२३]। *असवः प्राणाः सन्ति अस्येति असुमान् प्राणी इत्यपि । असुर (म.)---२३८-असु२ दानव दितिज, दनुज, (दैतेय, दानव), पातालौकस्, सुरारि, पूर्व देव, शुक्रशिष्य ।। *अस्यन्ति देवान् इति असुराः “वाश्यसि"(उणा-४२३) इति उरः सुरविरुद्धा वा अनर्थवत् सुरायाः अपनाद् वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy