SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया कोश: उपल । पाषाण, प्रस्तर, दृषद्, ग्रावन्, * अश्नुते इति अश्मा, पुंलिङ्गः, “मन्" ( उणा - ९११) इति मन् । अश्मन्तक-१.-१०१८ - युसो शिला, द्र० अधिश्रयणीशब्दः । * अश्नुते इति अश्मन्तं "सीमन्त" - ( उणा - २२२) इति अन्ते निपात्यते ऽश्मन्तकम् । (अश्मयोनि) - ५ - १०६४ - भरत४ भि द्र० अश्मगर्भ शब्दः । अश्मरी - स्त्री - ४७० - भूत्राशयमा पथरीनो रोग [] मूत्रकृच्छ । * अश्माभ शुक्र राति ददातीति अश्मरी । अश्रान्त-न.-१४७१ - निरंतर द्र० अजस्रशब्दः । *न श्राम्यति स्मेति अश्रान्तम् ! अश्रि- स्त्री - १०१३ भूले। द्र० अणिशब्दः । * अश्नुते इति अश्रिः स्त्रीलिङ्गः, “तङ्किवङ्कि" - ( उणा - ६९२) इति रिः । 'अश्री' - स्त्री - १०१३-५२ द्र० अणिशब्दः । अधुन- ३०७ - सु वाष्प, नेत्राम्बु, रोदन, असु, अस, दृग्जल लोत शे. ८७ ] । * अश्नुते आकण्ठ इति अश्रु क्लीबलिङ्गः " चिनीपी" – ( उणा - ८०६ ) इति रुः । (अन) - 1 - ३०७ सु द्र० अश्रुशब्दः । * अस्यते इति अश्रु कलीचलिङ्गः “चिनीपी-" (उणा - ८०६ ) इत्यादि बहुवचनाद् रुः । अश्लील - 1 - २६६ - श्रीलत्सवयन ग्राम्य *न श्रियं लातीति अश्लील, न श्रीरस्यास्तीति वा, सिध्मादित्वाद् ले, ऋफिडादित्वाद् रस्य लः, तत्त व्रीडाजुगुप्साऽमङ्गयञ्जकत्वेन त्रेधा अलङ्कारकृतां तु ग्राम्य Jain Education International ६७ अश्लील च पृथगेव । अश्लेषा -पु. स्त्री- १११ - अश्लेषा नक्षत्र सा। *न विद्यते श्लेषोऽस्यां जातापत्यस्य इति अश्लेषा पुस्त्रीलिङ्ग: । अश्लेषाभू - ५- १२२- हेतु श्रद्ध आहिक, शिखिन्, केतु, [ऊर्ध्वकच अश्वतर शे. १७]। *अश्लेषायां भवति इति अश्लेषाभूः । अश्व-५-४७-धोडे। श्रीस भवनाथ लगवाननु संछन अश्व-५- १२३२-धोडो द्र० अर्वन्शब्दः । * अश्नुतेऽध्वानमिति अश्वः, "लटिखरि"( उणा - ५०५ ) इति वः प्रत्ययः । शेषश्चात्र"अश्वे तु क्रमणः कुण्डी, प्रोथी हेषी प्रकीर्णकः । पालकः परुलः किण्वी, कुटरः सिंहविक्रमः (१) माषाशी केशरी हंसो, मुद्गभुक् गृहभोजनः । वासुदेवः शालिहोत्रो, लक्ष्मीपुत्रो मरुद्रथः (२) चापि स्यात् ” इति । 'अश्वकर्ण'क'- ५ - ११३८ - शास द्र० सर्जशब्दः । अश्वकिनी - स्त्री - १०८ - अश्विनी नक्षत्र अश्विनी, दस्त्रदेवता, अश्वयुज्, बालिनी । * अज्ञातोऽश्वः इति अश्वकः सोऽस्या अस्तीति अश्वकिनी । (अभ्वगोयुग ) - 1 - १४२४ (टी.) - घोडामेनु ं युगल अभ्वग्रीव - ५. - ६९९ - पडेसा प्रतिवासुदेवनु' नाम *अश्वस्येव ग्रीवाऽस्येति अश्वग्रीवः । अश्वतर - ५ - १२५३-५२२ [D] वेसर, वेगसर । *अश्वेन अश्वायां जातः अश्वः स गर्दभपितृकतया संजात हासोऽश्वतरः, “ वत्सो ” – ( ७१३१५१) इति तर प्रत्ययः । अश्वतर - ५ - १३११ - नागनी लति *अश्ववत् तरति इति अश्वतरः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy